SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १२२ चन्द्रराजचरित्रम् चतुष्पथे सञ्चरिताश्च लोकाः, परस्परं प्रोचुरिति प्रकाशम् । 'आभा न साऽऽभानगरस्य भाति, ग्रस्तेन्दुकान्तिप्रतिमेयमद्य ।। ९१ ॥ आभानरेशो न विलोक्यतेऽसौ, चन्द्रोऽव्रजत् क्वेति विचारणीयम् । निशम्य तत्कोऽपि रहोऽस्य कर्णे, जगाद तद्वीरमतीप्रभावम्' ।। ९२ ।। आकर्ण्य ते, चन्द्रनृपं गवाक्षे, विलोक्य नेमुः खलु पञ्जरस्थम् । निरीक्ष्य तानश्रुजलं मुमोच, राजा विषीदद्धृदयोऽतिगाढम् ॥ ९३ ।। संश्रुत्य तद् वीरमती कुतोऽप्या जगाम यत्राऽस्ति गुणावली सा । 'किं त्वं गवाक्षे कुरुषे ? कथं वा __ऽमुं ताम्रचूडं न्यदधा अमुत्र ? ॥ ९४ ।। सञ्जीवनं चेदभिलष्यसि त्व ममुष्य तन्नो नगरे प्रकाशम् । कुरुष्व मूर्खे ! न शुभाय ते स्यात् रहस्यभङ्गो मम विद्धि नूनम् ।।९५ ।। वातायनादौ न पुनस्त्वयेत्थ मानीय लोकस्य निवेद्य एषः । १. 'कुरुष्व रे मुग्धतरे ! प्रकाशाद्, गुप्तस्य नैवाऽस्ति फलं कदाऽपि ।।' इति पाठा० ।। .
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy