________________
सर्गः
-
औदार्यसुस्नेहभृताऽहमेत
चन्द्रोऽयमित्थं न वदस्व कस्या
दपूर्वमागस्तव पालयामि ।। ९६ ।।
ऽप्यग्रे तथा ते भविताऽशु भद्रम् ।
प्रीतिर्भवेच्चेत् परिभूषयस्व,
लोकाक्षिमार्गात् परिपालयस्व" ।। ९७ ।।
इतीरयित्वा निजमन्दिरं सा,
१२३
जगाम, राज्ञी पतिमादरेण
प्रीतिं न हन्यात् प्रियरूपभेदः ।। ९८ ।।
पद्मेऽलिनीवाऽसदृशीयमारात् ।
मपेक्षते बाह्यमसौ न हेतुम्" ।। ९९ ।।
नीत्वा गृहेऽभूषयदिष्टभूषां कुमुद्वतीन्दौ नलिनी दिनेशे,
तस्मिन् खगे रागमगादपूर्व -
श्रीवीरमत्या वचनं कदाऽपि,
नो लोपयत्याहितभीतिरेषा ।
'तमाम्रवृक्षोपरि संनिवेश्य '
कामं समं क्रीडति तेन राज्ञी' ।। १०० ।। १. 'अद्य प्रभृत्येनमये ! यदि त्वं, संस्थापयिष्यस्यबले ! गवाक्षे । फलं तदीयं परिभोक्ष्यसे त्वं, क्षमेऽपराधं प्रथमं तवाऽद्य ।।' इति पाठा० ।। २. 'नाऽन्यान् कदाचित् परिदर्शय त्वम् ।।' इति पाठा० ।। ३. 'नीत्वा निजावासगृहे विभूषां, बबन्ध तस्मिन् प्रियताम्रचूडे ।। ' इति पाठा० ।। ४. 'यथा द्विरेफः कमले सदैव, प्रीतिं विधत्ते हि तथैव देवी । तस्मिन् खगे साऽनुबबन्ध राग - ' इति पाठा० ।। ५. इतोऽग्रे - 'आशाप्रधानं जगदेतदस्ति, यया जलं चातक एति वर्षात् । तयाऽनलाऽण्डं परिपाति नूनं तस्मात् प्रधाना खलु सैव लोके ।।' इति निष्कासितः श्लोको दृश्यते, तत्र 'अनला पक्षिणीविशेष:' इति टि० ।। ६. 'तदाम्र-' इति पाठा० 11 ७. ' - विश्य' इति पाठा० ।। ८. 'कामं तया सार्धमसावरंस्त ।।' इति पाठा० ।।