SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सर्गः - ३ ११७ विलोक्य तं वीरमती जगाद, ___'त्वमाऽऽनयोऽमुं पुरतः कथं मे ? ।। ६५ ।। दूरं विमुञ्चैनमये ! न रङ्गे, भङ्गस्त्वया मे ननु संविधेयः । अद्याऽपि तेऽयं प्रिय एव चाऽऽस्ते, येन त्वयेत्थं परिपाल्यतेऽसौ ॥६६ ॥ न तेऽधुनाऽपि प्रियसङ्गमाशा, नष्टा, न चेत् पक्षिजने त्वयेत्थम् । प्रीतिः प्रमुग्धे ! क्रियते, ममाऽपि, पुरो न लजां कुरुषे, व्रजेतः ॥ ६७ ॥ आज्ञा मदीयामनवाप्य नैष, आनीयतां मे पुरतः कदापि ।। गच्छाऽद्य शीघ्रं निबधान यत्नैः, सत्पञ्जरे भोक्तुममुं स्वकर्मः' । ६८ ॥ गुणावली तद्वचनात् तदैव, . प्रियं तमादाय गृहं स्वकीयम् । उपेत्य च स्वर्णमये निधाय, सत्पञ्जरे पालयति स्म यत्नैः ॥ ६९ ॥ सुवर्णपात्रे ददते स्म तोयं, सुपक्कसुस्वादुफलादि चापि । क्षणे क्षणे कुङ्कमतोयतोऽस्य, प्राक्षालयत् पक्षमसौ च राज्ञी ।। ७० ॥ १. 'सत्पञ्जरेऽमुं ललनेऽतिमुग्धे !' इतिं. पाठा० ।। २. 'तं' इति पाठा० ।। ३. "पिबति' इति पाठा० ।। ४. 'भुङ्क्ते' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy