SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ११४ चन्द्रराजचरित्रम् स्थाले व भोज्यं सुरसं नु हैमे, व्यात्ताननं क्वाऽद्य धराविलेखः' ? ।। ५१ ।। नखा नृपापीडमणिप्रभाभिः, संभिन्नभासो व्यलसम्पदोर्ये । त एव तस्याऽऽयुधतामुपेताः सीदन्त्ययोग्यस्थलमेत्य दैव !" ।। ५२ ।। गुणावलीत्थं गिरिनिर्झरीव नेत्राम्बुधारां परिपातयन्ती । विलप्य मूर्छामगमत् क्व भर्तु (रूप्यतः स्वास्थ्यभृता प्रिया स्यात् ।। ५३ ॥ ससम्भ्रमं काऽपि हिमोदकैस्तां, सिषिञ्च काचित् पवनं चकार । संलब्धसंज्ञां व्यसनाब्धिमग्नां, धैर्याय सख्यो जगदुः सखेदाः ।। ५४ ।। १. 'विचित्रसुस्वादुरसाद्यमुष्णं, भोज्यं स्म भुक्ते हि सदैव योऽयम् । स उत्करे भस्मचिते विधात-र्विमार्गयत्यद्य कणं क्षुधातः ।।' इति पाठा० ।।, इतोऽग्रे'विचित्रसद्भावविभावितान्त-र्नवं नवं पद्यकदम्बकं यः । उवाच सोऽयं नियतं प्रभाते, प्रवक्ति कूकूक्विति शब्दमेव ।।' इति निष्कासितः श्लोको दृश्यते ।। २. 'सद्रत्नसङ्घातविभाभिरामं, सिंहासनं मण्डयति स्म योऽसौ । इतस्ततो भस्मचिते स तिष्ठ-त्यहो विधातः ! करुणा न तेऽस्ति।।' इति पाठा० ।।, इतोऽग्रे'अनेकरत्नाञ्चितहेमदोला-यां राजते रश्मिभिरन्यदा यः । आन्दोलितोऽभूत् स किलाद्य दैवाद्, दोधूयते पञ्जरमध्यवर्ती।।' इति निष्कासितः श्लोको दृश्यते ।। ३. 'विलप्य मूर्छामगमत् क्व भर्तु-वियोगतः स्त्री लभते हि शान्तिम् (धर्मम्पाठ०)' इति पाठा० ।। ४. 'संलब्धसंज्ञां मधुरैर्वचोभि-र्गुणावली बोधयति स्म दासी ।।' इति पाठा०।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy