SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ ११२ गुणावली ताम्रशिखं विलोक्य, पतिं रुदत्याशु पपात मातुः । पदोः ' 'कथं मातरमुं विधत्से, तिर्यञ्चमित्थं सहसे 'त्यवोचत् ।। ४२ ।। 'पुरा त्वमस्मिन् मयि चाऽप्यगाधं, प्रेमाणमादर्शयसि स्म या त्वम् । सैवाऽधुना क्रूरतरं स्वभावं, कथं प्रपन्ना जननि ! प्रसीद ॥ ४३ ॥ मानुष्यमाप्याऽपि हिताहितं नो, चन्द्रराजचरित्रम् जानाति योऽसौ खग एव सत्यम् । अतो विशेषाद विहगं विधाय, ३ नैवास्ति किञ्चित् फलमत्र मातः ! ।। ४४ ॥ अतः क्रुधं मुञ्च नरं विधत्स्व, जाताऽस्य शिक्षा प्रबलाऽधुना हि । कुर्यात् पुनश्चेदयमित्थमेव, यथेष्टमेनं खलु संविदध्याः' ।। ४५ ।। श्रुत्वाऽवदद् वीरमती भृशं 'मा, वदस्व नो चेद भविता तवाऽपि । खगत्वमित्थं प्रणिगद्य तस्माद्, देशाद् ययौ वीरमती स्वगेहम् ।। ४६ ।। १. 'पादे' इति पाठा० ।। २. 'गृहाण मातर्विनयं मदीयं, विनश्वरं पश्य जगत् समस्तम् । न क्वाऽपि राजा त्रिजगत्सु पक्षी, विलोक्यते श्रूयत एव नो वा ।।' इति पाठा० ।। ३. इतोऽग्रे - 'मह्या विहीनोऽपि युतोऽपि राजा, महीपतिः कथ्यत एव लोकैः । शस्त्री न चेच्छूरजनश्च शस्त्री, दन्ती न चेदुच्यत एव दन्ती ।।' इति निष्कासितः श्लोको दृश्यते ।। ४. 'कुर्यात् पुनश्चेदथ तर्हि मातर् ! इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy