________________
१०४
हानिः प्रभुर्वेत्ति समस्तमेव,
जिनाधिपोऽसौ भुवनावलोकी ॥ ४ ॥
मृषा गिरन्तः पुरुषाः समस्तं,
यदीक्षणं पीतिमदोषदुष्टं
जगद् विजानन्ति मृषामयं हि ।
पीतं स गृह्णाति पदार्थसार्थम् ।। ५ ।।
कौटिल्यदक्षाः पुरुषा भवन्ति,
चन्द्रराजचरित्रम्
नार्यो न कुत्रापि कलङ्कभीत्या ।
तथाऽप्यनास्था यदि ते मयि स्यात्,
कुर्यां समाधिं कमहं तदाऽत्र' ?' ।। ६ ।।
१. ' भुवनस्य साक्षी ( भुवने हि साक्षी ) ' इति पाठा० ।। इतोऽग्रे - ' धावन्ति वाहा न च सादिनो हि,
तत्र स्थिता एष च यः प्रवादः । आसीत् स दैवाद् भवतैव नाम,
सत्यापितः सम्प्रति जीवितेश ! ।। उक्ताऽपि वार्ता मम या त्वया सा,
सर्वा हि हास्यास्पदमेव जाता । शिक्षा कुतस्तेऽजनि वल्लभैवं,
वणिक्कलेयं कपटान्विता हि ।।'
इति निष्कासितौ द्वौ श्लोकौ दृश्येते ।।
२. 'स्वकीयदोषं न विदन्ति किन्तु, परस्य पश्यन्ति सुदूरतस्तम् ।।' इति पाठा० ।। इतोऽग्रे - ' मुग्धाऽस्मि सर्वं कथितं तवाऽग्रे,
प्रत्येषि सत्यं न हि तत्प्रकामम् ।
हास्यात् परं खिद्यसि चेत् तदाऽहं,
मुञ्चामि हृत्खेदकरीं प्रवृत्तिम् ।।
३. 'तेऽनन्वितं च द्रढयन्ति वस्तु, वाचां प्रपञ्चेन समस्तमेव' इति पाठा० ।।