________________
१०२
चन्द्रराजचरित्रम् राजोवाच 'यदुक्तं ते, सत्यमेतन्न चाऽन्यथा । स्वप्नश्चित्तविकारोत्थस्तत्राऽऽस्थां को व्रजेत् सुधीः ॥५२२ ॥
(उपजातिवृत्तम्) इत्थं प्रियायाश्छलयुक्तवाचं,
निशम्य राजा वनिताचरित्रम् । तोष्टयमानः कपटेन भूपः,
प्रत्याययामास वधू स चन्द्रः ॥५२३ ॥
(वंशस्थवृत्तम्) किमप्यसाध्यं नहि वर्तते स्त्रिया,
इयं तु तत्राऽपि गुणावली पुनः । प्रकाशयेत् क्वापि कथं स्वचेष्टितं,
विशेषतो वीरमतीमते स्थिता ।।५२४ ॥ इति श्रीचन्द्रचरित्रे विजयश्रीकस्तूरसूरिविरचिते
द्वितीयसर्गः समाप्तः
१. 'राजोवाच मया हास्यं, कृतं सुन्दरि ! सम्प्रति । तवैव वचनेऽस्माकं, विश्वासोऽस्ति न संशयः ।।" इति पाठा० ।।