SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ सर्गः २ भविता स महादेवि !, कुष्ठं तस्माद् विमोचय । न मे त्वदन्यः संकष्टे, शरणं विद्यतेऽम्बिके !' ।। ३०९ ।। युग्मम् 'कर्मभोगं विना नहि । तदाऽवदन्महादेवी, क्षयोऽस्य भविता किन्तु सदुपायं वदामि ते ।। ३१० ।। यदा विवाहसमयो, भविष्यति तदा किल । आभानरेशः श्रीचन्द्र - स्तत्र द्रष्टं समेष्यति ।। ३११ ।। । ।। ३१२ ।। वधूर्द्वितीया माताऽस्य, प्रथमं विमलापुरे आगमिष्यति तत्पश्चान्नृपोऽपि गुप्तभावतः ७९ स प्रेमलां विवाह्य त्वा-मर्पयिष्यति भूपतिः ' । इत्थमुक्त्वा तिरोभूय गता सा देवता दिवम् ।।३१३ ।। न्यवेदयमहं ततः 1 सर्वमेतन्नृपस्याऽग्रे, राजा हर्षसमायुक्तो, गमनाय मनो दधे ।। ३१४ ।। 'मदस्राविमहामत्त-मातङ्गं भूषणैरलम् । विचित्राच्छादनैश्चाल - ङ्कारयत् स समाहितः ।। ३१५ ।। वाद्येषु वाद्यमानेषु वन्दिवृन्दे प्रगायति । 'दुर्भेद्यगुप्तभावेना- रक्षयत् कनकध्वजम् ।। ३१६ ।। 'केनाऽपि लक्षितो नाऽसौ, भवत्विति मतिर्नृपः । बलिष्ठान् रक्षकांस्तत्र, युयोज दृढभक्तिकान् ।। ३१७ ।। अनेकमण्डनैर्युक्ता, जना वाहैरनेकशः । समाजग्मुः क्रमेणाऽथ, क्रमेणाऽथ, विमलापुरमुत्तमम् ।। ३१८ ।। १. 'क्षरन्मद-' इति पाठा० ।। २. ' अनेक -' इति पाठा० ।। ३. ' - रोपयत् ' इति पाठा० ।। ४. 'राजपुत्रं दिदृक्षुणा' इति पाठा० ।। ५. 'नृपतिस्ततः' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy