________________
सर्गः २
भविता स महादेवि !, कुष्ठं तस्माद् विमोचय । न मे त्वदन्यः संकष्टे, शरणं विद्यतेऽम्बिके !' ।। ३०९ ।। युग्मम् 'कर्मभोगं विना नहि ।
तदाऽवदन्महादेवी, क्षयोऽस्य भविता किन्तु सदुपायं वदामि ते ।। ३१० ।। यदा विवाहसमयो, भविष्यति तदा किल । आभानरेशः श्रीचन्द्र - स्तत्र द्रष्टं समेष्यति ।। ३११ ।।
।
।। ३१२ ।।
वधूर्द्वितीया माताऽस्य, प्रथमं विमलापुरे आगमिष्यति तत्पश्चान्नृपोऽपि गुप्तभावतः
७९
स प्रेमलां विवाह्य त्वा-मर्पयिष्यति भूपतिः ' । इत्थमुक्त्वा तिरोभूय गता सा देवता दिवम् ।।३१३ ।। न्यवेदयमहं ततः 1
सर्वमेतन्नृपस्याऽग्रे,
राजा हर्षसमायुक्तो, गमनाय मनो दधे ।। ३१४ ।।
'मदस्राविमहामत्त-मातङ्गं भूषणैरलम् । विचित्राच्छादनैश्चाल - ङ्कारयत् स समाहितः ।। ३१५ ।। वाद्येषु वाद्यमानेषु वन्दिवृन्दे प्रगायति । 'दुर्भेद्यगुप्तभावेना- रक्षयत्
कनकध्वजम् ।। ३१६ ।।
'केनाऽपि लक्षितो नाऽसौ, भवत्विति मतिर्नृपः । बलिष्ठान् रक्षकांस्तत्र, युयोज दृढभक्तिकान् ।। ३१७ ।। अनेकमण्डनैर्युक्ता, जना वाहैरनेकशः । समाजग्मुः क्रमेणाऽथ, क्रमेणाऽथ, विमलापुरमुत्तमम् ।। ३१८ ।।
१. 'क्षरन्मद-' इति पाठा० ।। २. ' अनेक -' इति पाठा० ।। ३. ' - रोपयत् ' इति पाठा० ।। ४. 'राजपुत्रं दिदृक्षुणा' इति पाठा० ।। ५. 'नृपतिस्ततः' इति
पाठा० ।।