________________
रत्नश्रेष्ठी तु नागेन्द्र-स्थितं तं जिनरक्षितम् । अद्भुताकारमालोक्य, भृशं प्रमुमुदेतराम् ॥३८८॥ अजायत विवाहोऽपि, महामहपुरस्सरम् । दुर्घटघटनानिष्णो, विधिरगम्यकृत्यकृत् ॥३८९॥ मौक्तिकक्षारिणा सार्धं, शीलवत्या विधानतः । करमोचनकालेऽदा-ज्जामात्रे द्रविणं बहु ॥३९०॥ एवं वैवाहिकमहा-महे पूर्णे ततोऽखिलाः । वरपक्षगता लोका, निर्ययुर्नगराबहिः ॥३९१॥ असौ शीलवती पित्रोः, प्रणम्य चरणाम्बुजे । प्रसन्नमनसः प्राप्याऽऽशिषं तुतोष वर्णिनी ॥३९२॥ मौक्तिकक्षारिणा सार्धं, स्वामिनाऽऽनन्दमण्डिता । रथवर्यं समारुह्य, प्रास्थात् पतिगृहं प्रति ॥३९३॥ सुरूपं स्वपतिं प्रेक्ष्य, मुदा मेदुरमानसा । स्वजन्म सफलं मेने, सुखं दैववशंवदम् ॥३९४॥ हृदं मान्त्या मुदा साऽथ, प्राशंसद् दासिकाग्रतः । रम्भिके ! मे पती राजकुमार इव दृश्यते ॥३९५॥ अहं पुण्यवती स्त्रीषु, यदीदृक्पतिमीयुषी । रम्भाऽऽह युवयोर्योग-कलां वेत्ति विधिः खलु ॥३९६॥ सोऽपि मौक्तिकनिःक्षारी, न किञ्चित्प्रत्यभाषत । चलचित्तोऽथ लुलुके, स्मयमान इतस्ततः ॥३९७॥ ततः शीलवती स्वीय-पतिं वीक्ष्याऽतिचञ्चलम् । अस्याऽऽस्यं श्यामलं म्लानं, चिन्तया वह्निकल्पया ॥३९८॥ तदाऽपृच्छदये नाथ !, विनोदसमयेऽधुना । किमेवं चञ्चलस्वान्तो, लक्ष्यसे ? कारणं वद ॥३९९॥ श्रीजिनदासश्रेष्ठिकथा
67