________________
वयमत्राऽधुनाऽऽयाता, बद्धं वस्त्रेण शाखिनि । सर्पदष्टं विलोक्य त्वां, मन्त्रेण गारुडेन हि ॥३४०॥ अकार्म निर्विषं किन्तु, न तेऽपश्याम सोदरम् । तच्छ्रुत्वा जिनदत्तोऽसौ, चिन्तयामास चेतसि ॥३४१॥ (युग्मम्) नूनं मे बन्धुरालोक्य, मां दष्टं फणिना तरोः । शाखायां वाससा बद्ध्वा, कुत्राऽपि वजितो भवेत् ॥३४२॥ तं कुत्राऽन्वेषयामीति, दुःखितं प्रेक्ष्य चिन्तया । गारुडिकास्तमपृच्छन्, किं त्वया चिन्त्यतेऽधुना ॥३४३॥ इति तैः पृष्ट आख्यात् स, वृतान्तं सकलं स्वकम् । महाशया ! न युष्माकं, क्षमः प्रत्युपकर्मणि ॥३४४॥ तदा किं करवाणीति, श्रुत्वा ते तं बभाषिरे । अस्माकं नास्ति वाऽपीहो-पकारो यः कृतस्तव ॥३४५॥ भवान्तरे स्तात् क्षेमाये-त्युक्त्वा गारुडिका अपि । स्वाभीष्टपथमाश्रित्य, ततः प्रास्थुः कृतार्थकाः ॥३४६॥ इतश्च जिनदत्तः स, स्वबन्धुं मार्गितुं परः । बभ्रामेतस्ततः क्वाऽपि, बन्धोः शुद्धिं न लेभिवान् ॥३४७॥ सप्तमे दिवसे यत्र, नगरे जिनरक्षितः । आसीत् कृपणगेहेऽसौ, तद्बहिर्देशमाययौ ॥३४८॥ तदा तन्नगराधीशे-ऽपुत्रे-ऽकाले दिवंगते । तत्र प्रधाना राजार्ह-पुंगवेषणहेतवे ॥३४९॥ छत्रचामरभूषायै-रलञ्चकुर्महागजम् । स गजेन्द्रो भ्रमंस्तत्र, नगरे क्रमतो बहिः ॥३५०॥ नगरानिःसृतः प्राप-दुद्यानं सान्द्रवृक्षकम् । तत्र वृक्षतले सुप्तं, जिनदत्तमुपेयिवान् ॥३५१॥ श्रीजिनदासश्रेष्ठिकथा
63