________________
सिंह इव दुष्प्रध!, रविवत् प्रौढप्रतापशाली च । उदधिरिवाऽतिगभीरः, शशिवच्चालादकः सासीत् ॥९॥
सागरतीरे विचरन्, सम्यग् ह्युपदिश्य धीवरादिजनान् ।
विरमय्य हि हिंसातो, वरमकृत जीवदयाकृत्यम् ॥१०॥ मुनिसम्मेलनसमये, बुद्धिप्रागल्भ्यमस्य सन्दृश्य । सर्वेऽपि तत्रत्यजना, भृशमेव चमत्कृता जजुः ॥११॥
यद्ब्रह्मचर्यचर्या, दुरनुष्ठेयां विलोक्य सहसैव ।
वदनादद्भुतमद्भुत-मिति शब्दः सरति सर्वेषाम् ॥१२॥ भावनगरभूपालो, वलभीपुरभूपति-प्रमुख्याश्च । यद्वचसा प्रतिबुद्धाश्चक्रुहिंसादिपरिहारम् ॥१३॥
आनन्द-मालवीया-कविनानालालमुख्यबुधवाः ।
येन सह तत्त्वचर्चा, कृत्वा प्रीति परां प्रापुः ॥१४॥ तत्तत्कार्यविधात्री-संस्थाकार्याधिकारिणः श्राद्धाः । यन्मार्गदर्शनेना-ऽकुर्वन् सर्वाणि कार्याणि ॥१५॥
एकस्मिन्नपि जन्मनि, पूज्यैः कार्याणि यानि विहितानि ।
बहुमनुजैर्बहुजन्मसु, कर्तुं न हि तानि शक्यानि ॥१६॥ पूज्यश्रीनेमिगुरुर्भक्त्यैवं संस्तुतो मया परया । श्रीदेवसूरिगुरुराट्-शिष्यश्रीहेमचन्द्रेण ॥१७॥
(रचना - सं. २०५५)
28
विविध हैम रचना समुच्चय