________________
शास्त्रे कुशाग्रमतयः श्रमणावतंसाः, देवद्धिपूज्यजिनभद्रगणिप्रधानाः । संरक्षिता श्रुतचितिः खलु लुप्यमाना,
यैस्ते जयन्तु कृतिनो बहुपुण्यभाजः ॥६॥ प्राज्ञोत्तमः श्रुतयशा हरिभद्रसूरिर्वेदाब्धिसिन्धुविधुना प्रमितान् (१४४४) महार्थान् । ग्रन्थान् विधाय यदरीनतनोदधस्ताद् विस्मर्यतेऽबुधजनैरपि तन्न जातु ॥७॥
टीका व्यधादभयदेवमनीषिवर्यो, गिर्यन्तसूरिमलयश्च महार्थभावाः । आलम्ब्य या बुधवराः प्रकटस्वरूपाः,
शास्त्राणि सम्प्रति विना स्खलनां पठन्ति ॥८॥ यत्कीतियोषिदमला भुवने चरन्ती, मोदाय नो सहृदयस्य हि कस्य जाता । श्रीहेमचन्द्र-गुरुहीर-यशोमुनीन्द्रा, राजन्तु ते विविधशास्त्रविधानदक्षाः ॥९॥
जिग्ये कलङ्कमलिनां सितभानुकीर्ति, यः स्वीयनिर्मलयशःपटलेन शश्वत्. । नित्यं जनोपकरणाभिरतो मुनीनां,
श्लाघ्यः कथन्न महनीयपदः समूहः ॥१०॥ . सद्बह्नणेऽपि विदिताचरणाय तस्मै, ध्यानप्रलीनमनसे सुसमाधिभाजे । एकान्ततो हितकराय तपोरताय, नित्यं नमः समुदयाय महामुनीनाम् ॥११॥
श्रीश्रमणस्तुतिषोडशिका
23