________________
गुणैर्गरिष्ठो जिनधर्मरक्तो,
___ गुलाबचन्द्रोऽवसदिन्द्रकीर्तिः । कल्पद्रुवद्यो विभवं वितीर्य,
नृणामसद्भाग्यमरं न्यमार्जीत् ॥५॥ स वैक्रमाब्देऽब्धिरसाङ्कचन्द्रे (१९६४)
श्री देवचन्द्राह्वपितुः शमर्थम् । सूरीश्वरानन्दगुरुपदेशा
ल्लक्षं ददौ श्रीश्रुतपोषणाय ॥६॥ ताताभिधानाकलिताऽऽगमादि
__ प्रकाशिकां सच्छृतभक्तिनिष्ठः । संस्थाप्य संस्थां स कृतीमहार्थाः,
प्राकाशयत्प्राच्यमनीषिदृब्धाः ॥७॥ अद्यावधि ज्ञानप्रचारद:
रुत्साहिभिः कार्यकरैस्तदीयैः । सिद्धि-धु-चन्द्र प्रमिता महार्थाः,
__ प्रकाशिताः सत्कृतयो विभान्ति ॥८॥ संस्थोन्नतौ प्रोद्यतमानसेषु,
मुक्तेन्दुना केशरिचन्द्रमुख्याः । तच्छ्रेष्ठिनो जीवनचन्द्र-चन्द्र,
वदातकीत्यै सततं यतन्ताम् ॥९॥ स्वर्णोत्सवे निरुपमेऽर्द्धशताब्दिकेऽस्याः,
__ श्रीनेमिसूरिविजयामृतदेवशिष्यः । पन्यासमेरुविजयाप्तनिदेशदक्षो,
मुम्बापुरे रचितवान्मुनिहेमचन्द्रः ॥१०॥ ( देवानन्द सुवर्णांक माटे) (सं. २०१४)
312
विविध हैम रचना समुच्चय