________________
॥ जयन्तु वीतरागाः ॥
॥ श्री गौतमस्वामिने नमः ॥ ४. ॥ सुवर्ण पद्य कदम्बकम् ॥
(उपजातिः) जिनेन्द्रचैत्यैर्महनीयमिद्धं,
चिरत्नरत्नाञ्चितसौधहर्म्यम् । हसत्यजस्त्रं पुरुहूतपत्तनं,
यत्सम्पदा 'सूर्यपुरं' तदस्ति ॥१॥ तापी सरिद्यत्र निधानमास्ते,
सन्नर्मदेवाभिमता गभीरा । ध्रुवं तदीयान्यमितानि रत्ना-,
न्यादातुमायाति सरित्पतिद्धिः ॥२॥ जना जिनेशापचितिप्रलीनाः,
___ स्याद्वादतत्त्वामृतपानतुष्टाः (पीनाः) सद्धर्मरत्नाभरणा न दीना,
यत्र स्थिता दिव्यसुखं लभन्ते ॥३॥ 'गोपीपुरा' यत्र ललामभूता,
प्रासादमाला लसिता विभाति । अद्यापि सार्वानपचेतुकामा
श्वकासतीवाप्सरसो विनम्राः ॥४॥ परिशिष्ट विभाग
311