________________
समागतः शिष्यगणैः सहात्र,
____पन्नयासवर्यो जितपूर्वशब्दः । क्रियैकनिष्ठो विजयाभिधानः,
परोपकाराभिरतो गणीन्द्रः ॥५॥ विदन् विद्यानन्दो विजयपदयुक्तो मुनिवरो,
जयन्ताख्यः साधुः प्रभविजययुक् ज्ञाननिरतः । सदाभ्यासे लीनोऽमृतविजयमध्येप्रभ इति,
चकारैभिसार्द्ध स्थितिमिह चतुर्मास युगलम् ॥६॥ नाभेयचैत्यं जरितं निरीक्ष्य,
कालेन सद्धं समुपादिदेश । तदुद्धृति कारयितुं मुनीशः,
सङ्घोऽपि तद्वाक्यमुरीचकार ॥७॥
जीर्णोद्धृतेः कर्मणि सन्निवृत्ते,
त्रिसिद्धिधर्माक्षिमितेऽथ वर्षे । प्रातितिष्ठिपत् फाल्गुनमासि कृष्णे,
गौरीतिथौ भानुमतीशबिम्बम् ॥८॥
(सं. २४८३)
310
विविध हैम रचना समुच्चय