________________
10
यज्ज्ञानदर्पणे सर्वं विश्वं प्रतिफलत्यदः ।
"
स नाथ शरणं मे स्यात्, स्वप्ने वा जागरेऽपि च ॥३१॥
त्वत्पादपङ्कजं भक्त्या, ये नमन्ति नरोत्तमाः ।
न भ्रमन्ति भवाटव्यां, ते कदाचिज्जिनोत्तम ! ॥३२॥
वेदाक्षिखाक्षिमितसंवति (२०२४) पादलिप्ते,
शत्रुञ्जयेशऋषभेश्वरसुप्रसादात् । श्रीनेमिसूरिविजयामृतदेवशिष्ट्या, द्वात्रिंशिकां विहितवान् मुनिहेमचन्द्रः ॥३३॥
विविध हैम रचना समुच्चय