________________
कान्तिमत् तेजस्वि चाऽऽसीद् यत् तद् दृष्ट्वा जना विस्मिता चमत्कृत चित्ताश्चाऽभवन् । ततो बोटादनगरतः समागताः चिन्ताचान्तचेतोवृत्तयः साश्रुलोचना निरानन्दाश्च पूज्यानां संसारिसम्बन्धिनः स्वजनाश्च तद्देहस्याऽग्निसंस्कारमकुर्वन् । तदाऽश्रुपूर्णनेत्रेषु सर्वेषु जनेषु पश्यत्स्वेव वैश्वानरेण तच्छरीरं भस्मसात् कृतम् । जातं च तद् विलीनं सपद्येव पञ्चसु महाभूतेषु ।
ततः सर्वैरपि आचार्यादिमुनिभिः साध्वीभिः श्रावकैः श्राविकाभिश्च सम्भूय देववन्दनं विहितम् । ततः सर्वैरपि पूज्यगुरुवराणां गुणानुवादः कृतः । जिनशासनगगनाङ्गणे तेजस्वितारकायमान एको महान् प्रभावकपुरुषोऽद्य दिवङ्गतस्तेन च महती क्षतिः सञ्जातेति स्वीकृतं सर्वैरपि ।
ततो यथाकालमग्निसंस्कारस्थले मनोहरः श्रीकदम्बामृतविहारो निर्मापितस्तेषां भक्तैः श्रावकैः । तत्र विहारे भूमिगृहेऽष्टापद - तीर्थरचना कारिता, उपरिभागे च श्रीकदम्बगणधरस्य प्रतिमा पूज्यवर्याणां च चरणपादुके च स्थापिते ।
एतत् तु तेषां बाह्यस्मारकं कृतम् । किन्तु ये ये जना निजजीवने तेषामल्प परिचयं प्राप्तास्तेषां मनसि तु पूज्यानां शाश्वतं स्मारकं स्वयमेव निर्मितम् !
अथ वयमप्येतादृशां पूज्यानां जीवनवर्णनद्वारा तद्भक्ति कृत्वा तदाशिषो लाभेन निजजीवनमुन्नतयाम इति शम् ।
246
विविध हैम रचना समुच्चय