________________
मनुग्रहायाऽऽगमग्रन्थाः पुस्तकारूढा विहिताः, तदैतिहासिकं श्रीवलभीपुराख्यं नगरं वरीवति । यत्र शासनसम्राट्-तपागच्छाधिपति श्रीमद्विजयनेमिसूरीश्वरगुरुभगवतामुपदेशेन ययोस्तीर्थयोः नव निर्माणरूपो जीर्णोद्धारो विहितस्तौ श्रीशत्रुञ्जयतीर्थाधिराजस्य सजीवनशृङ्ग(ट्रॅक )तया ख्यातं श्रीकदम्बगिरिमहातीर्थं तथा श्रीतालध्वजगिरिश्च विराजमानौ स्तः ।
तस्य झालावाडेति विदिते प्रदेशे वर्तते बोटाद (बहुताद) सज्ञकं नगरम् । तत्र इक्ष्वाकुवंशविभूषणप्रथमतीर्थपतिश्रीआदिनाथ प्रभोः प्राचीनः गगनोत्तुङ्गशृङ्गमण्डितः मनोहरो जिनालयः शोभते । ___ विभिन्नक्षेत्रेषु गणनापाशः नैके सन्तः सत्यः महात्मानश्चाऽत्र समभूवन्, ये हि स्वीयविशदोदात्तजीवनवृत्तैः भूमिमिमां सर्वत्र प्रख्यापितवन्तः ।
राष्ट्रशायरश्रीझवेरचन्द्र-मेघाणीमहोदयस्येयं कर्मभूमिरासीत् तथा यः किल बोटादकर-कविरूपेण सर्वत्र कविसमाजे विश्रुतोऽभूत् तस्य नदीपर्याय-शैवलिनी-स्रोतस्विन्यादि-सज्ञक काव्यकृतिकलापसर्जकस्य प्रासादिककवेः श्रीखुशालदासात्मजश्रीदामोदरदासस्येयं जन्मभूमिः ।
अत्र नगरे जिनेन्द्र पूजापरिपूतमानसाः जिनवचनश्रवणव्यसनिनः परमश्रद्धालवो धर्मध्यान-परायणा व्रत-नियमाभरणविभूषिताः श्रवणसेवासमुत्सुकमानसाः श्रावकवर्या निवसन्ति स्म । तेषु देशाईकुलोद्भवः श्राद्धरत्न-वस्तानन्दभवानभाईनामा सुश्रावको वसति स्म तस्य सूनुः हेमचन्द्राभिधानः परमसात्त्विको भद्रप्रकृतिः संस्कार सम्पन्नश्चाऽऽसीत् । तस्य भार्या दीवाळीनाम्नी शीलसौ-भाग्यादिगुणगण-सम्पन्ना धर्मपरायणा वात्सल्य-सम्भृतान्तःकरणा चाऽऽसीत् । विक्रमीय-नयन-बाण-ग्रह-चन्द्र(१९५२) मिते संवत्सरे
विविध हैम रचना समुच्चय
220