________________
तेषां प्रविरलगुणगणालङ्कृतशिष्यसमुदाये गणनापात्रस्थानधारिणः शास्त्रविशारद-कविरत्न-पीयूषपाणीतिबिरुदत्रयसमलङ्कृताः समजनिषत पूज्यपादाचार्यप्रवरश्रीमद्विजयामृतसूरीश्वरमहाराजाः ।
व लोकोत्तरविशिष्टतरगुणनिकुरम्बेन भृतमृतं तेषामतीवसमुन्नतं जीवनं ? क्व चाऽस्मदीया स्वल्पविषया मतिः ? तथाऽपि स्वकीयाशक्तिमङ्गीकृत्याऽपि तद्भक्तिवशंवदतया तच्चरितालेखने किञ्चित् प्रयत्यते ।
जन्मभूमिः अस्तीह रम्ये भारतदेशे अहिंसा-सत्यादिगुणानां गाढतरसंस्कारै रमणीयतरः गूर्जरप्रदेशः । तत्राऽपि शौर्य-धैर्य-साहसिकतानिर्भीकतादिगुणगरिष्ठजनोत्पत्तिकारणतया सर्वत्राऽपि प्रसिद्धतरः सौराष्ट्रनामको भूभागः ।
यत्रोत्पन्नजनानां बाल्यकालादेव यादृशं नैपुण्यं दृष्टिगोचरं जायते तादृशमन्यत्रोत्पन्नानां वृद्धत्वेऽपि सुदुर्लभम् ।
यत्र विराजते भवोदधियानपात्राभः श्रीशत्रुञ्जयतीर्थराजः, यस्मिन् प्रतिकङ्करमनन्तानन्तात्मानः तीर्थमाहात्म्यादेव कृत्वा सकलकर्मणां क्षयं प्राप्तवन्तः मोक्षाभिधानं परमपदम् । पुनश्च यत्र बालब्रह्मचारि-द्वाविंशतितमतीर्थकृत्-श्रीनेमिनाथप्रभोः दीक्षाकैवल्य-निर्वाणरूप-कल्याणकत्रितयं समजनि तत् श्रीरैवताचलमहातीर्थं भक्तजननयनमनसोः सुधाञ्जनकल्पं समुद्योतते । यत्र भविकचकोरचन्द्रायमाण-श्रीचन्द्रप्रभस्वामिभगवतामनन्यप्रभावसम्पन्नमूर्तिशोभितं श्रीचन्द्रप्रभासपत्तनाख्यं तीर्थं विलसति । यत्र श्रीवीरात् अशीत्युत्तरनवतिप्रमितसंवत्सरे समर्थशासनप्रभावकश्रीदेवद्धिगणिक्षमाश्रमणाध्यक्षतायामाचार्यपञ्चशत्या परस्परं विचार विनिमयं कृत्वा सर्वसम्मतिं च संसाध्य भाविकल्याणार्थिजीवानाचरित्रकथा : श्रीमद्विजयामृतसूरीश्वराणां पुण्यजीवनलेशः
219