________________
आद्यन्ततः समवगाह्य विशोध्य येन,
स्वीयं कृतं नवमिवाद्य विभाति कामम् ॥१२॥ यः सर्वथा निजगुरुमनुवर्तमानो, न्यायादिदर्शनविचक्षणतादिनापि । वैदुष्यमाप्य विमलं परमात्मभावश्चाकाश्यतामयमनेन पदेन सूरिः ॥१३॥
यस्मादधीत्य विशदं ननु दर्शनानि, काव्यं सशब्दमनधं परिशील्य सम्यक् । प्रद्युम्न एव मुनिराजपदं दधानः,
देदीप्यते विजयतां स भवानुदारम् ॥१४॥ कलिकाले सर्वज्ञो, योऽसौ सूरीश्वरोऽखिले भुवने । राजति स इव भवानपि, सूरीश्वरतां प्रपद्यतां कामम् ॥१५॥
पं. नरेन्द्र झा नव्यन्याय व्याकरण साहित्याचार्यः प्राध्यापक : जी.टी. सं. कालेज
बम्बई
पूज्यश्री देवसूरीश्वराणां गुरुस्तुतिः । | सदा संयमाऽऽराधने सावधानो
गुणैर्वत्सलत्वादिभिः पूर्णपूर्णः। | प्रसन्नाकृतिर्यश्च सौम्यस्वभावः,
स्तुवे तं गुरुं देवसूरिं सुभक्त्या ॥१॥
विविध हैम रचना समुच्चय
206