________________
(३२. पूज्योपाध्याय श्री हेमचन्द्रविजय गणिवराणां ( सूरिपदप्रदानावसरे प्रशस्ति पद्यावलिः ॥ यः सर्वोदयनन्दनेन सहितः सद्दर्शनः श्रीमहान्, विज्ञानामृतपद्मसौरभलसल्लावण्यकस्तूरभृत् । यो लोकं शममानिनाय विदितैः सूरीश्वरैरष्टभिजैनाकाशनभोमणिजयतां सूरीशसम्राडसौ ॥१॥ तत्पट्टे विबुधेन्द्रधर्मरमणी-प्राचीशिरस्युन्नते, धर्मप्राण-समस्त-सज्जनमनः-पाथोजिनी-बान्धवः । यः सद्धर्मधुरन्धर-प्रणयनात् कल्पद्रुमो मूर्तिमानाचन्द्रार्कमरन्ध्रकीर्तिरमृतः सूरीश्वरो दीव्यताम् ॥२॥ चारित्रं महनीयमुज्वलतरी योगो यदीयं वचः, श्री तृणामनुरञ्जनं कठिनता धर्मोत्थितौ नान्यतः । जैनाचार-विचारचारू-हृदयस्तत्त्वार्थ सन्देशकः, धर्मोद्वारपरायणी विजयतां मेरुप्रभः सूरिराट् ॥३॥ तत्पट्ट प्रविभूषयन् बहुमतः सौजन्यकल्पद्रुमस्वर्भूमिः कलिकाल-दारुण-रिपुध्वंसाय यः सव्रतः । प्राणा धर्मधनस्य शर्म विदुषां तेजस्विनां विश्रमः; स श्रीमानधिकाधिकं विजयतां श्री देवसूरीश्वरः ॥४॥ यदीयं पाण्डित्यं जगति विदितं सर्वविषयप्रणीताः सद्ग्रन्था अहह पुनरुक्तं विदधति । अपूर्वं गम्भीरं वचनमपि हृद्यं धृतितति, निकामं प्रबूते हृदयमयते दर्शनरतिम् ॥५॥
204
विविध हैम रचना समुच्चय