________________
शैथिल्यमालभ्य विनाशि-वृद्धौ, निर्वाणवृद्धौ मनसा प्रयत्नः । कार्यो न हार्यं नरजन्म पुंभिः, पूते सुलब्धं शिवभारतेऽस्मिन् ॥६२॥ वृद्धः कुटुम्बो विततोऽस्मि भूयान्, नानाविधैर्मोहमयैर्विलासैः । यत्प्रेमपाशैरिह सर्वजीवा, बद्धा न मुक्तिं भुवि कामयन्ते ॥६३॥ क्वचित्तरुण्यो मदनैकवासा, दृग्बाणपातैर्व्यथयन्ति यूनः । क्वचित् कुमार्यश्चपलैविनोदै-श्वेतांसि पुंसां सहसा हरन्ति ॥६४॥ क्वचित् कुमारा मृदुहासवाणी-चाटु-प्रयोगैर्निजबन्धुवर्गम् । शनैश्चलन्तः परिमोहयन्ति, मामेति काकेति मुहुर्वदन्तः ॥६५॥ क्वचिन्महाव्याधिमहाहिवक्त्रे, वेविश्यमाना विवशा रुदन्तः । हाहेतिशब्दैः परिखेदयन्ति, कथं ततः स्याज्झगिति प्रयाणम् ॥६६॥ क्वचिज्जनन्यः सुरकल्परूपा, निर्व्याजवात्सल्यसुकामगव्यः । स्वाभ्यर्णवर्तिप्रियतोकरलान्, मुञ्चन्ति नाऽहो प्रबलोऽत्र मोहः ॥१७॥ माता तु माता ममताप्रधाना, पुत्रैषणासक्तमनःप्रवृत्तिः । जातु प्रियात् स्वान् न च मोक्तुकामाः, सर्वेऽपरे हन्त च कार्यक्रामाः॥१८॥ मोहस्य माया परमा दुरन्ता, नाऽस्तो न तस्या इदमेव चित्रम् । ये ज्ञानिनस्तां सुतरां तरन्तु, मायास्यभोज्या अपरे भवन्तु ॥६९॥ त्यक्त्वा कुवृद्धि भयदां सुखेन, निर्वाणवृद्धया खगणो विधेयः ।
अत्राऽपि सौख्यं विविधप्रकारै-(क्त्वा परे पाणिगताऽस्ति मुक्तिः ॥७०॥ निर्वाणमार्गः सुखदो गरीयान्, शान्तिप्रधानो मुनियोगिगंम्यः । क्लेशस्य लेशो नहि यत्र कश्चिद्, रागादिवृद्धिर्न च यत्र काचित् ॥७१॥ नाम्नः प्रभावो गदितो मया वै, श्रीवृद्धिचन्द्रस्य मुनेः सुचारुः । नाम्नोऽनुकूलं चरितं हि तस्य, पीयूषकल्पं ननु वावदीमि ॥७२॥ मतिरियं जगतश्चिरकालतो, गतवतो विधिखेलनलासिनः । भवति ना भवतापविनाशको, निजपराभिमताभ्यधिवेदनः ॥७३॥
विविध हैम रचना समुच्चय
200