________________
राजद्वारे राजकार्ये, राजमार्ग-निषेवणे । कष्टप्रायेऽपि सर्वेषामीहा तत्राऽभिजायते ॥६॥ केवलं कारणं तत्र, वृद्धिमेकां हि मन्महे । प्रवृत्तिरन्यथा. तत्र, न स्यात् कस्याऽपि देहिनः ॥७॥ बुद्धाराद्धान्ततत्त्वज्ञाः, कोविदा अपि रङ्कवत् । वृद्धिहेत्वर्थमिभ्यानां, द्वारि तिष्ठन्ति उत्सुकाः ॥८॥ सरित्तीरगुहाऽरण्य-श्मशानागारभूमिषु । ध्यानासीना महात्मानो, निदानं तत्र वृद्धिका ॥९॥ त्वरद्योध-हयेभेषु, महासङ्गर-वर्त्मसु । सोद्यमा जीविनस्तत्र, दृश्यन्ते वृद्धि-हेतवे ॥१०॥ पयःपानास्तपश्शान्ता, ब्रह्मचिन्तनधीजुषः । मुक्ताहाराश्च ये केचित्, सर्वे ते वृद्धिबोधिनः ॥११॥ तस्माद् भोः ! सुलभां वृद्धि-मात्मसन्तोषकारिणीम् श्रीमन्तो यदि वाञ्छन्ति, भजध्वं वृद्धिनामकम् ॥१२॥ वृद्धौ सत्यां मदान्धानां, धनौष्ण्यं यदि जायते । तेषां शान्त्यर्थमेवाऽहं, मन्ये चन्द्रोऽपि राजते ॥१३॥ सामान्यनामभाजोऽपि, मुनेर्मोक्षाभिकाक्षिणः । नाममात्रेण भव्यात्मा, विविक्तात्मा प्रजायते ॥१४॥ यंत्र वृद्धिर्निशानाथः, सर्वाह्लादनकारकौ । तन्नामजपनादाशु, याति किल्बिषसन्ततिः ॥१५॥ तच्छास्त्रं नास्ति भूभागे, धर्मोऽपि नास्ति तादृशः । माहात्म्यं यत्र नाम्नो हि, वर्णितं नैव दृश्यते ॥१६॥ सर्वेष्वारम्भकार्येषु, नाम-जापः प्रशस्यते । तस्माद् वृद्धीति नामाऽत्र, ध्येयं. ध्येयं प्रयत्नतः ॥१७॥ श्रीवृद्धिचन्द्र-शतकम्
195