________________
नामकीर्तनमाहात्म्यं, शक्यते केन वर्णितुम् ?। वृद्धिचन्द्राभिधानं तु, सर्वाशा-पालन-क्षमम् ॥१८॥ केकिनोऽम्बुद-निध्वानं, स्वाति-बिन्दूश्च चातकाः । यथेच्छन्ति तथा भव्या !, वृद्धिनामाऽभिवाञ्छत ॥१९॥ सद्गुरुं भव्यदेहीव, सत्सिद्धान्तमिवाऽऽत्मवित् । प्रजामिव प्रजाहीनो, निधानमिव निर्धनः ॥२०॥ भामिनी स्वामिनं रोगी, भेषजं कर्षकोऽम्बुदम् । कामीच्छुर्युवतिं रम्या-मातपं रजकः सदा ॥२१॥ बालिका मातरं ध्यानं, ध्यानीव प्रजितेन्द्रियः । सुशिष्यं कोविदः शालि-सन्ततिः सद्धराधिपम् ॥२२॥ सुयानं सिन्धुयायीव, गिरिपातीव गुल्मकम् । क्षुधा” भोजनं नीरं, पिपासाकुलमानसः ॥२३॥ सद्धर्मं सन्मतिः प्राणी, सज्जनः साधुसङ्गतिम् । विरक्तोऽरण्यभूभागं, नटी नागर-वृन्दकम् ॥२४॥ स्वाभीष्टदेवतां भक्तः, कौतुकं बालका इव । पुण्यात्मा पुण्यकर्माणि, पापी पापचयं यथा ॥२५॥ रूपाजीवा धनं काममनाथा इव रक्षकम् । राज्यवृद्धिं धरानाथाः, प्रपां वै पथिका इव ॥२६॥ घार्ताः सुतरुच्छायां, मायां मोहपरायणाः । विबुधाः संसदं रम्यां, क्षत्रिया इव सङ्गरम् ॥२७॥ दिनादिं चक्रवाकीव, पद्मिनी भास्करं यथा । चकोराश्चान्द्रिकापानं, साधवस्तत्त्वचिन्तनम् ॥२८॥ परस्योपकृति सन्तः, परहानिं च दुर्जनाः । सद्ग्रन्थानिव विद्यार्थी, साधकः स्वेष्टदर्शनम् ॥२९॥
विविध हैम रचना समुच्चय
196