________________
३०. साध्वी श्रीहेमलता श्री दीक्षावर्णनम्
हीरा भाईरणखिवसतिजैनधर्मानुरागी, जातो वंशे कुशलवणिजां सौम्यमूर्तिर्दयावान् । पत्नी तस्य प्रथितयशसः शान्तरूपा प्रभाख्या, तस्या: कुक्षेरजनि तनुजा कान्तिसिन्धुर्हि हंसा ॥ १२४ ॥ या गंगेव प्रकृतिसुभगा पद्मसद्मा च रूपे, वीणावेणुध्वनिमधुरिमा भासते वाचि यस्याः । सेयं हंसा विषयविमुखा बाल्यभावेऽपि चित्रं, पूर्वाभ्यासाद्विमलमनसं नैव तृष्णा रुणद्धि ॥१२५॥ आत्मा नेयः परमपदवीं सारशून्यः प्रपञ्चः, रागद्वेषावहह नितरां शत्रुभूतौ विजेयौ । इत्येवं सा जिनपदरता भावनां भावयन्ती, सच्चारित्रग्रहणविषये बद्धभावा हि जाता ॥ १२६ ॥ अस्याः स्थैर्य्यं दृढतरमिति प्रेक्ष्य पन्न्यासवर्य्यः, श्रीमेरुस्तां वचनसुधयाऽऽप्याययत्प्रीतियुक्तः । हेमाभा सा तदनु विकसत्पङ्कजाक्षी स्वपित्रोः, स्वाभिप्रायं प्रकटमकरोद् बद्धमूलं महार्थम् ॥१२७॥
192
विविध हैम रचना समुच्चय