________________
तत्पादपद्ममकरन्दमधुव्रतेन, श्रीहेमचन्द्रविजयेन जिनानुगेन । . काव्यं कृतं निजवचःपरिशुद्धिहेतो
र्नान्या स्पृहा न खलु काव्यकलासु दर्पः ॥४॥ सज्ज्ञानसंयमरतो विबुधो वरेण्यः, वाग्मी हितार्थनिरतो जयति प्रभावी । पन्न्यासमेरुविजयो द्विजवंशदीपः, प्रोत्साहितो लिखितवान् खलु तेन काव्यम्॥५॥
चन्द्रेन्दुपुष्करविलोचनसम्मितेऽब्दे, माघे सिते कविदिने भुजगेशतिथ्याम् । कल्लोलकाव्यमिह सादडिपत्तनेऽगात्,
पूर्ति मुदे भवतु सा विदुषां कृतिहि ॥६॥ ॥ इति मुनिश्रीहेमचन्द्रविजयविरचितं कीर्तिकल्लोलकाव्यम् ॥
अथ प्रशस्तिः
191