________________
चित्तौडाभिधदुर्गमध्यनिहितः स्तम्भो यशः ख्यापकः, स एवात्र कथं दृशोर्विषयतामेतीति चित्रं महत् । इत्थं जातकुतूहलैस्तदुपमं स्तम्भान्तरं शिल्पिनः, नैपुण्येन विसिष्मिये जनगणैर्दष्टवा प्रफुल्लाननैः ॥९७॥ मार्गः सादडितोऽथ राणकपुरं यावत् प्रतिष्ठोत्सवे, सञ्चारे सुखदः प्रदीपनिचयैर्विद्युत्प्रभैर्भासुरः । आसीत्तेन दिवानिशं जनतया तीर्थं व्रजन्त्या परं, यन्त्रप्रेरितयानराजिभिरलं सौख्यं समासादितम् ॥९८ ॥
शार्दूलविक्रीडितम्
पादम्पादौ क्रमेण पुनरपि ववृधे चन्द्रवन्मानमेतद्, लोकानां लक्षसंख्या समजनि चरमे वासरे राणकेऽस्मिन् । आगत्याभूतपूर्वं महममुमनिशं वीक्ष्य देशान्तरेभ्यः,
बाला वृद्धा युवानो नवयुवतिजनो मोदमुच्चैरवापुः ॥९९॥ स्त्रग्धरा
चेतोहारि विहारि मण्डपबहिर्भागे समावेशितम्,
धूमोद्गार विभाति बाष्पशकटं यन्त्रेण धावद्रयात् ।
द्रष्टुन्तच्च कुतूहलं जनगणा बाला युवानो जराऽऽक्रान्ता यान्ति निरीक्ष्य तत्पुनरमी चित्रं कथाः कुर्वते ॥ १०० ॥ शार्दूल०
वाद्यन्मङ्गलकारितूर्यनिनदैर्हृद्यैर्मृदङ्गस्वरैः,
हर्षोत्कर्षसमुल्लसज्जयजयध्वानैः समस्ता दिशः ।
कुर्वाणैर्बधिरा बभूव नितरां वेला प्रमोदप्रदा,
प्रारब्धो बहुपुण्यदे सुसमये सन्नुत्सवः शान्तिदः ॥ १०१ ॥ शार्दूल०
कृष्णे फाल्गुनमासि भूमितनये वारे शुभैकादशीतिथ्यां माङ्गलिकोऽथ राणकपुरे प्रावर्त्तताऽष्टाह्निकः । यस्मिन्कुंभजवादिरोपणविधिर्दिक्पालसंपूजनं,
दीपस्थापनमष्टमङ्गलविधिश्चासन् ग्रहाभ्यर्चनम् ॥ १०२ ॥
186
शार्दूलविक्रीडितम्
विविध हैम रचना समुच्चय