________________
सभायां शुभे पट्टके संनिषण्णम्,
मुनीशैः परीतं प्रभाभासमानम् । तमीड्यं सुभक्त्यानताः शास्त्रसिन्धुं,
मुदा नेमिरे सूरिराजं मनुष्याः ॥१०॥ भुजङ्गप्रयातम् आगत्य राणकं पुण्य-भूमिं शिल्पविभूषिते । चैत्ये संशोभितं नत्त्वाऽऽ-दीशं हर्षं परं ययुः ॥११॥ अनुष्टुप् कृत्ये नियुक्तपुरुषैरुपपादितानि, वस्तूनि मङ्गलमयानि विलोक्य तानि । आनन्दमाप सकलागमविन्मुनीशो, दृष्टवा पृणन्ति न हि के मनसोऽनुरूपम् ॥९२॥ वसन्ततिलका मुद्राभिर्विहितं मनोहरतरं त्रिंशत्सहस्त्रैः शुभम्, सत्त्वोद्बोधिकथाश्रितैर्बहुतरैश्चित्रैर्युतं मण्डपम् । मुक्तादामविराजि भाभिरधिकं विद्युत्कृताभिर्मुदं, व्यातेने विपुलं सतोरणमिदं माहेन्द्रधिष्ण्योपमम् ॥१३॥
शार्दूलविक्रीडितम् पावापुरी तस्य च मध्यभागे, तोयस्थिता मञ्जुलमन्दिराढ्या । श्रीवीरनिर्वाणसुपुण्यभूमी-रेजे यथा कश्चन नाकिलोकः ॥१४॥
इन्द्रवज्रा नाभेयाङ्घिसरोजपूतशिखरः सिद्धाचलो राजते, लोको वाञ्छति यद्रजः कलुषतानाशाय स्वस्यात्मनः । तस्याद्रे रचनां विलोक्य कृतिना सम्पादितामद्भुतां, सर्वे यान्ति चमत्कृति गिरिवरभ्रान्त्या प्रमोदं गताः ॥९५॥ शार्दूल० श्रीनेमीशजिनेश्वरार्पितपदा संभूषितः शोभते, नाम्ना रैवतपर्वतो गिरिवरेषूर्ध्वप्रतिष्ठः श्रुतः । तस्यास्मिन् रचना कलासु कुशलैर्धन्यैर्जनैर्निर्मिता, हृद्या मङ्गलकारिणी समभवन्नेत्रोत्सवापादिनी ॥९६॥ शार्दूल० श्रीकीर्तिकल्लोलकाव्यम्
185