________________
यशःपुञ्जे यस्य प्रसरति हिमाम्भः किमु हहा, परं म्लाना जाता सितकरकला व्योमपतिता । दिवाभूता रात्रिर्जलमपि पयोभिस्समतुलां, गतं हंसास्तेन भ्रममुपगताः क्षीरविषये ॥४३॥ शिखरिणीच्छन्दः धरणाशाहपुत्रस्य, पुत्रः पौत्रः प्रपौत्रकः । क्रमागतस्तु यस्सोऽयञ्चतुर्दशपदे स्थितः ॥४४॥ रक्षयन्कुलमर्यादां, घाणेरावे व्यवस्थितिम् । आस्ते छगनलालोऽसौ, धरणाशाहवंशजः ॥४५॥ पुखराजोऽस्य पितृव्य-पुत्रो भ्रात्रा समोऽर्थवान् । सहायो यस्सदा साधु-कार्ये पश्यत बन्धुताम् ॥४६॥ अनुष्टप जिनेन्द्रः श्रीपार्श्वः सकलकलिपापौधशमनः, कलाभिः संयुक्ते निलयतिलके राजतितराम् । महादुःखाऽऽक्रान्ता ? भवजलनिधौ त्रस्तमनुजा ? . भवद्भयः शन्दत्ते सुरवरगणैः पूज्यचरणः ॥४७॥ महच्चैत्यन्तुङ्गं विलसति भृशं शान्तिसदनं, जिनो नेमियस्मिन् सकलजनपूज्यो विजयते । प्रभोस्सौम्या मूर्तिर्गुणगणगृहं वाञ्छितकरी, मनोज्ञं सद्रूपं हरति हृदयनिर्मलतरम् ॥४८॥ शिखरिणीच्छन्दः सूर्यो नास्तमियात् इतोऽस्य पुरतो दिग्दक्षिणस्याम्बहिः, एतत्सूचयतीव तिष्ठति सदा विद्वत्प्रतिष्ठः किमु । प्राचीनः प्रतिभाति भाभिरधिको जीर्णे रथे मन्दिरे, घण्टानादनिनादितः प्रतिदिनं सद्योऽधुनाऽऽलोक्यते ॥४९॥
शार्दूलविक्रीडितम् मुधा सुधा विषायेत, स्यादकीर्तिर्युगे युगे । तीर्थध्वंसापराधेन, विनश्येद्राणकं यदि ॥५०॥
178
विविध हैम रचना समुच्चय