________________
काव्य-प्राकृतविषया-भ्यासं भक्तिं च भावतः कुर्वन् । मुनिराजहंसविजयः, किमु तनुमनसो निराबाधः ॥२०॥ साध्वी प्रियदर्शनाऽऽख्या, हेमलताऽऽख्या तथा च पद्मलता । अन्या अपि श्रमण्यः, सर्वाः किं सन्ति कुशलिन्यः ॥२१॥ तासां किं सर्वासां, प्रचलति पठनं तपश्च निरपायम् । ताभ्योऽनुवन्दना च, वाच्या सुखसातवृत्तयुता ॥२२॥ श्री वर्धमानतपसो, या दीर्घा ओलिका मुदितचित्ताः । आराधयन्ति ताः किल, दृष्ट्वा तत् के-न हृष्यन्ति ॥२३॥ निजसद्वचनविनिर्जित-द्राक्षासिक्तामृतादिमाधुर्यंः । गुरुवर देवाचार्यो, वात्सल्याब्धिः स सुखमास्ते ॥२४॥ विविधौषधोपचारैः, शामितकफशैत्यमुख्यरोगरिपुः । किञ्चित्स्वास्थ्ययुतः स, अनुवन्दनवन्दनं तनुते ॥२५॥ श्रीगुणशीलाभिख्योऽभ्यस्यति लघुकौमुदी च रघुवंशम् । मुनि धर्मघोषविजयोऽधीते सत्प्रक्रियां हैमीम् ॥२६॥ नाम्ना ललिताङ्गमुनिः, स्तोत्रं भक्तामरं पठन्नास्ते । ते सर्वे सद्भक्त्या, वन्दनामावदेयन्ति तराम् ॥२७॥ व्याख्याने पञ्चमाङ्ग, प्रचलति सर्वानुयोगमयमतुलम् । मलयाभिधसुन्दर्या-श्चरितञ्च कुतूहलोपेतम् ॥२८॥ मुनिवरसामाचारी-वर्णनरूपा वरौघनियुक्तिः । उपमितिनामाग्रन्थो, वाच्येते प्रतिदिनञ्चात्र ॥२९॥ श्री श्रेणि-सिद्धिनाम-तप इह विरलं हि श्राविका बह्वः । आराधयन्ति विधिना, दूरीकृत देहमोहधियः ॥३०॥ विंशतिसत्स्थान तप-श्चतुर्थभक्तौलिकाऽधुना क्रियते । उपवासाः षड्जाता, गुरुदेवप्रभावतस्तस्य ॥३१॥ आ.श्री विजयप्रद्युम्नसूरिवरं प्रतिलिखितं पत्रम्
151