________________
मणिरत्नै-रुज्ज्वलिते, काचकलामञ्जले प्रवरचैत्ये । बढ्यो विराजमानाः किन्नहि जिनमूर्तयो नम्याः ॥८॥ शासनसम्राट्च्छ्रीमत्-परमगुरोर्नेमिसूरिराजस्य । जन्मस्थानस्योपरि, निर्मापितमस्ति चैत्ययुगम् ॥९॥ श्रीपार्श्वनेमिचैत्यं, चैत्यं श्री आदि शान्ति नामधरम् । हृदयाऽऽह्लादक जिनवर-बिम्बैरति भूषितं भव्यैः ॥१०॥ अदबदजीतिवराऽऽख्या-मुन्मुखदृश्यां प्रभोवृहन्मूर्तिम् । दर्श दर्श यान्त्या-बालस्थविरा मुदं परमाम् ॥११॥ सार्द्धशताधिकसङ्ख्या, लघु लघु बाला उपेत्य जिनस्नात्रम् । मधुररवं प्रतिकल्यं, विदधति भक्त्याऽऽर्हतं भवनम् ॥१२॥ यत्राऽऽगत्याऽऽसन्न-ग्रामेभ्यो ज्ञानलिप्सवो बालाः । विद्यामधीयते स, बालाश्रमोऽस्ति यशोवृद्धिः ॥१३॥ पुरपश्चिमदिग्भागे, नेमिविहाराभिधे सुभगचैत्ये । श्री शान्तिनाथमूर्ति-विराजिता भवति शान्तिकरी ॥१४॥ नत्वाऽऽर्हतपदकमलं, ध्यात्वा हृदि नेमिसूरिगुरुराजम् । एवं वर्णित पूर्वान्-निवेद्यते मधुमती-नगरात् ॥१५॥ श्री विजयहेमचन्द्रा-ऽऽचार्येण सहानुवन्दनेन दलम् । पत्तनपुरकृतचातु-र्मासाः प्रद्युम्नविजयगणिनः ॥१६॥ वन्दित्तासूत्रार्थं, पेथडचरितञ्च मधुरया वाचा । व्याख्यानयन् तृतीय-मङ्गन्ननु वाचयन् विशदम् ॥१७॥ भव्यान् धर्माचरणे, युक्तिवचोभिश्च योजयन्ननिशम् । कच्चित् कुशलोऽस्ति भवान्, वाचनसल्लेखनादिरतः ॥१८॥ जनकमुनिः श्रीहीरः, स्वाध्यायादौ निरन्तरं निरतः । ग्लानोऽप्यग्लानमनाः, कच्चित् कुशली प्रसन्नमुखः ॥१९॥
150
विविध हैम रचना समुच्चय