________________
विनयपुरस्सरमेते, वन्दनमावेदयन्ति सर्वेऽपि । तत् स्वीकार्यं कृपया, गुणरत्नाम्भोधिना भवता ॥१८॥ तत्र भवन्तः पूज्या, भव्याम्भोजं विबोधयन्तो द्राक् । वर्तिष्यन्ते कुशला, इत्याशासेऽहमनवरतम् ॥१९॥ तत्रत्या मुनिवर्याः, समेऽपि सातान्विता भविष्यन्ति । नामग्राहं तेभ्यो वाच्यो, मे वन्दनादिविधिः ॥२०॥ प्रारप्स्येते श्रीम-ज्जम्बूचरितं च पञ्चमाङ्गमिह । आवश्यके तृतीयः, प्रविभागः वाच्यते ह्यधुना ॥२१॥ पंन्यासशीलभद्रा निरुपायं राजपत्तनं प्रहिताः । तस्मात् शून्यं स्थानं तत्प्रतिभायादिति स्पष्टम् ॥२२॥ तदपि न कार्यों भवता प्राकृतजनवत् कदाप्यधृतिभावः । अपि विरहः कतिकृत्वः प्रीतिकरो जायतेऽपूर्वः ॥२३॥ जानन्त्येव भवन्तः, शास्त्रैदम्पर्यवेदिनः पूज्याः । भ्रमति सदाऽस्मिन् भुवने, संयोग-वियोगयोश्चक्रम् ॥२४॥ .
___ अथ च अत्रत्या वार्तमानिकी स्थितिः आर्द्रानक्षत्रादनु, प्रायः समवैति प्रत्यहं मेघः । औष्ण्यं ततोऽपनीतं, परितो भूः शाद्वला जाता ॥२५॥ दिनकृत् किरणैः स्वीयैः, क्षणपूर्वं तापयेद् भुवं यावत् । तावत् तां जलपूर्णा-म कुरुते कुतोऽपि संगत्य ॥२६॥ न जाने कोऽप्ययं रागो, भुव्यस्यां वारिदस्य यत् । वारंवारमविश्रान्त-एनामाश्लेष्टुमिच्छति ॥२७॥ दक्षिणोत्तरदिग्भागे, गव्यूत्यर्धान्तरे गते । पुरुषोत्तमपार्काख्यं, स्थानं ग्रामो दहीसरः ॥२८॥
पूज्यप्रति दलकमलम्-आचार्यगुणसंकीर्तनम्
147