________________
धन्यास्ते कृतकृत्याः, पवितं तैर्जन्मना निजञ्च कुलम् । यैरिह धनव्ययेन, प्रापि प्रवरः सुकृतलाभः ॥५५॥ रत्नोपमजिनबिम्बै-मन्दिरमेतद् विराजितं ह्यधुना । गिरिराजयात्रिकानां, हृन्नयनोल्लासकृज्जातम् ॥५६॥ कार्याधिकारिणः श्री शंखेश्वरपार्श्वचैत्यसंस्थायाः । निम्नोल्लिखिता इभ्याः, सेवोद्यत्तमानसा नित्यम् ॥५७॥ श्री सोमचन्द्रनामा, ठाकरशीभ्यो वरालियोपाह्वः । श्रेष्ठि धीरजलालो, मनःसुखः शान्तिलालश्च ॥५८॥ श्रीमान् नटवरलालो, लघुरपि वयसा विमर्शकृक्कमलः । कृत्वा श्री तीर्थसेवा - मेते समुपार्जयन् सुकृतम् ॥५९॥ यावन्मेरुगिरीन्द्रो, यावल्लवणोदधिश्च विधुसूर्यो । तावदिदं जिनचैत्यं, नन्दतु भुवि भव्यसंसेव्यम् ॥६०॥ पं. हेमचन्द्रविजयः, श्री गुरुदेवांहि-सेवनाप्तमतिः । श्री केसरिया चैत्य - प्रशस्तिमेता-मलिखदनधाम् ॥६१॥ रचयिता-शासनसम्राट् श्री विजय नेमि-अमृत-देवसूरि शिष्यः
विजय हेमचन्द्रसूरिः ॥ रचना सं. २०२८
144
विविध हैम रचना समुच्चय