________________
जिनबिम्ब-स्थापनाया-तिथ्यं बहिरागतातिथीनाञ्च । सुचारुतर-व्यवस्था-पूर्वं विहितं परमहृद्यम् ॥४३॥ राधासितपञ्चम्यां, शुभलग्ने शुद्धविधियुतं जज्ञे । पञ्चशताधिक जिनवर-बिम्बाञ्जनसद्विधानमिह ॥४४॥ सप्तम्यां बुधवारे, कृष्णे राधे प्रशस्ततरयोगे । श्री मेरुप्रभसूर्युप - दिष्टः श्री प्रागजीभाई ॥४५॥ श्री केसरियामूल - नायकमुख्यत्रिकं झवेरसुतः । दानाधरितसुरद्रुः प्रातिष्ठिपदच्छभावेन ॥४६॥ श्री पार्श्वमन्तरिक्षं, भूगर्भेऽस्थापयद् दमणवासी । उत्तमसुतो गुलाब-चन्द्रः पुण्यापगासिन्धुः ॥४७॥ श्री शङ्केश्वरपार्श्व-मुपरितनेऽस्थापयद् वदान्यवरः । हाथीजणवास्तव्यो, हरिलालात्मजमूलचन्द्राऽऽख्यः ॥४८॥ भव्याकृतीन् जिनेशा-नि ते ते श्रेष्ठिनो लसितभावाः । प्रातिष्ठिपञ्च भव्ये, चैत्ये श्री गौतमादिगुरून् ॥४९॥ नभसो निरीक्ष्य पतितां, पुष्पनिभविमानतः कुसुमवृष्टिम् । जिनप्रतिष्ठावसरे, ऽभूवञ्चकिता न के तत्र ? ॥५०॥ शान्तिस्नात्रे प्रवरे - ऽष्टाधिकशतजातरूपमुद्राभिः । विहितापूजा श्रेष्ठि - प्रवरेण प्रागजीभात्रा ॥५१॥ अपरञ्च पालिताणा - नगरं निखिलं हि भोजितं तेन । यद् भाषायां 'झांपे-चोखे' त्याख्यायते लोकैः ॥५२॥ समुपस्थिताः प्रतिष्ठा-काले शरतेत्र (२५) दशशतं लोकाः । उदघोषयन् प्रकामं, जय जय शब्दं जिनेन्द्राणाम् ॥५३॥ श्री मफतलाल नामा, शस्तविधानं ह्यकारयद विधिकृत् । मान् जिनभक्तिरतान् गेयज्ञो गजाननो विदधे ॥५४॥ श्री केसरिया-वीर-परम्परा-प्रासाद-प्रतिष्ठाप्रशस्तिः
143