________________
जलनिधिजलपरिमाणं, गङ्गातटरेणुनिकरसङ्ख्यानम् । कुर्यात्कोऽपि कथञ्चि-नपुनः सिद्धाद्रिसंस्तवनम् ॥७॥ राजति वरचैत्यालिः, शुभ्राद्रौ यत्र तुङ्गश्रृङ्गमयी । मन्ये स्वरापगा सा, हिमवद्-भ्रान्त्या समवर्तीणा ॥८॥ नगरे सूर्यपुराऽऽढे, भुवनाद्भुतदर्शनीयसद्विभवे । नयन-द्वि-रवा-क्षिवर्षे-, विधाय समहं चतुर्मासम् ॥९॥ शासनसम्राट् गुरुवर-पूज्य श्री नेमिसूरिपट्टधरः । विजयामृतसूरीशः, कविरत्नः शास्त्रनिपुणमतिः ॥१०॥ श्री विजय रामसूरिः, सूरिः श्रीविज़यदेवनामा च । धर्मधुरन्धरसूरि-गणिश्च मुनि हेमचन्द्राऽऽह्वः ॥११॥ इत्यादिशिष्यकलितो, झगडीयापादचारिसङ्घयुतः । ग्रामाद्ग्रामं विहरन्, प्राप्तः श्री पादलिप्तपुरम् ॥१२॥ अञ्जनमहोत्सवस्त-निश्रायां सोद्यमं बभूव वरः । शत्रुञ्चय विहारे-ऽभूवन् दीक्षाद्यनेकमहाः ॥१३॥ दोलतनगरीय श्री-शळेश्वरपार्श्वनाथसंस्थायाः । ट्रस्टिमहोदयवर्ग-मुपादिशत्सूरिराऽमृतः ॥१४॥ प्रतिपद्य सदुपदेशं, शत्रुञ्जगिर्युपस्यकायां सा । राठोडादक्रीणाद्, वसुदशशतकरमितां भूमिम् ॥१५॥ खननमभूत्तद्भूमौ, गुणनयनाकाशनेत्र (२०२३) मितवर्षे । मङ्गलविधानपूर्वं, माधववसित-शैलजातिथ्याम् ॥१६॥ शिल्पकलानिष्णातं, सोमपुरानन्दलालनामानम् । मन्दिरनिर्मितिकार्य, समर्पितं सोमचन्द्राद्यैः ॥१७॥ प्रगुणीकृत्य समग्रां, सामग्री सोऽपि कार्यमारभत । प्रतिपद्विधुवद्ववृधे, क्रमशः कार्यश्च शीघ्रतरम् ॥१८॥
विविध हैम रचना समुच्चय
140