________________
चापल्यमौद्धत्यवियुक्तमस्याः, क्षमान्वितं शौर्यमगर्वधैर्यम् । सुदुर्लभं वीक्ष्य न कः शशंस, नृणां गुणा एव विभूषणानि ॥३५॥ कोपप्रसङ्गेऽपि तदीयमास्यं, निरीक्ष्य चन्द्रप्रतिमं प्रसन्नम् । सर्वेऽपि कोपं विजहुर्दवाग्नेः, कुतोऽवकाशः सति वारिवाहे ? ॥३६॥ वृद्धस्त्रियस्तस्य कुलस्य तस्यामकृत्रिमा वत्सलतामसिञ्चन् । तत्सख्यभावाय समा युवत्यो, वितेनिरेऽनल्पतमान् प्रयत्नान् ॥३७॥ समाप्य सा गैहिककृत्यमाशु, सायं स्वकृत्यं विधिनाऽऽचचार । प्राग्जन्मसंसाधितधर्ममार्गो, मुह्येत् कथं शर्मसु लौकिकेषु ? ॥३८॥ पञ्चेन्द्रियाणां विषया मनोज्ञाः, स्वल्पं न चेतश्चकृषुस्तदीयम् । मुक्ताफलास्वादनजाततृप्ती, रम्येत गुञ्जासु कथं मरालः ? ॥३९॥ दानादिधर्माचरणाद्धि जन्म, नैनं कृतार्थं हृदि मन्यमाना । भोगानुदारानपि रोगकल्पान्, बुभोज मत्वा हि निरुत्सुका सा ॥४०॥ स्वर्गाच्च्युतः कोऽपि तदीयकुक्षौ, जीवोऽवतीर्णः कृतभूरिपुण्यः । पुण्यैविना नैव जिनेन्द्रधर्मान्वितेऽन्वये जन्म जना लभन्ते ॥४१॥ निसर्गभव्याकृतिरप्यनूनं, रराज सा गर्भशिशुप्रभावात् । न दृश्यते किं जगतीह पूर्णः, सौम्यो भृशं शारदिकः शशाङ्कः ? ॥४२॥ दिनेषु यातेषु तदीयगर्भवृद्धया समं संववृधे नितान्तम् । देहद्युतिः मानसिकः सुभावः, शुभेषु कार्येष्ववितृप्तता च ॥४३॥ श्रीखण्डकश्मीरजपुष्पमुख्यैः द्रव्यैः शुभैः श्रीजिनमर्चयामि । सद्भावरोमाञ्चितगात्रयष्ट्या भोज्यादि साधून् प्रतिलाभयामि ॥४४॥ सार्मिकेभ्यो वितरामि कामं, सम्मानपूर्वं रुचिरान् पदार्थान् । आरुह्य पीठं नृपमानगृध्नुः, शृणोमि हृद्यं जयशब्दमुच्चैः ॥४५॥ गर्भानुभावादिति सा महोजो-जनोचितं दोहदमाततान । तान् पूरयामास समान् सहर्षं , लक्ष्मीन्दुमुख्यः परिवारवर्गः ॥४६॥
विविध हैम रचना समुच्चय
108