________________
(द्वितीयः सर्गः) श्रीवृद्धिचन्द्रीयपदं पुनानो, योऽभूत् तपागच्छपतिर्मनीषी । श्रीनेमिसूरिर्महनीयकीर्तिर्व्यासेन तद्वृत्तमथोऽभिधास्ये ॥१॥(इन्द्रवज्रा)
(उपजातिः) चरित्रमाकर्ण्य यदीयमिद्धं, बुधाः परं प्राप्नुवते प्रमोदम् । प्रकाशयन् श्रीजिनशासनानं, स तेजसा दीधितिराशिरासीत् ॥२॥ क्व तच्चरित्रं गुरुणाऽप्यवयं, क्व मादृशो मन्दमतेः प्रयासः । स्तोतुं तथाऽपि व्यवसाययन्मां, तद्भक्तिरागो मुखरीकरोति ॥३॥ द्वीपेषु रम्यो वरिवर्ति जम्बूनामाऽद्भुतो द्वीपवरो धरित्र्याम् । जम्बूतरू रत्नमयो हि यत्र, विराजते शाश्वत इद्धरूपः ॥४॥ तत्राऽस्ति देशो भरताभिधानो, धर्मप्रधानः सुरलोकमानः । आर्या निवासेन विभूषयन्ति, यदेकदेशं महनीयवेशम् ॥५॥ तद्दक्षिणार्धस्थितमध्यखण्डे, सौराष्ट्रनामा विषयश्चकास्ति । चापल्यमुत्सृज्य निषेवते यं, रमाऽविरामं स्वरिव क्षमायाम् ॥६॥ शत्रुञ्जयो यत्र विभाति शैलः, संसारतापोपशमातपत्रः । सिद्धिं ययुर्यं शरणं प्रपद्य, विधूय कर्माणि जना अनन्ताः ॥७॥ गिरिस्तथा राजति रैवताद्रिः, यो भाति सोपानमिवेह मुक्तेः । ध्यानाग्निभस्मीकृतकर्मतूलो, यातः शिवं यत्र जिनेन्द्रनेमिः ॥८॥ पुण्यं तथा श्रीवलभीतिसंज्ञं, चिरन्तनं भाति पुरं प्रसिद्धम् । देवद्धिमुख्यैः किल सूरिवय्रकारि शास्त्रं लिपिबद्धमस्मिन् ॥९॥ अजाहरापार्श्वजिनेन्द्रतीर्थस्तालध्वजाद्रिनवखण्डपार्श्वः । कदम्बशैलः प्रथितः प्रभासो, ये देशमेते परिभूषयन्ति ॥१०॥ श्रीनेमिसौभाग्यमहाकाव्यम् (द्वितीयः सर्गः)
105