________________
अथ दानविजयनामा, विद्वद्वर्योऽष्टमो मुनिर्जातः । प्रविवेश यस्य धिषणा, कुशाग्रवत्र्यायसिद्धान्ते ॥१५२॥ इति बुद्धिविजयपट्टे, सञ्जातस्याऽस्य वृद्धिचन्द्रस्य । समभूवन्नव शिष्या, निधयो नव चक्रिणो हि यथा ॥१५३॥ आद्यस्तत्र हि केवल-विजयो धैर्यादिसद्गुणोपेतः । गीतार्थः पन्न्यासो, द्वितीयगम्भीरविजयावः ॥१५४॥ पन्न्यासभाक् तृतीयो, धीरश्चतुरविजयाभिधो जातः । विद्वद्धर्यस्तुर्यः, ख्यातः श्रीहेमविजयाख्यः ॥१५५॥ अथ पञ्चमो मनीषी, जातः श्रीविजयधर्मसूरीशः । यो गुरुभक्त्यनुभावा-दवाप्तवान् शास्त्रनैपुण्यम् ॥१५६॥ विद्वत्पर्षदि काशी-राजोऽदाद् वादजिष्णवे यस्मै । शास्त्रविशारद-जैनाचार्योपाधि प्रणुन्नमनाः ॥१५७॥ (युग्मम्) शासनसम्राट श्रीमान् जातः षष्ठो हि नेमिसूरीशः । जिनशासनोदधिं यो, विधुरिव संवर्धयामास ॥१५८॥ श्रीप्रेमविजयनामा, मुनिवर्यः सप्तमो बभूव कृती । सन्मित्राध्यात्मरुचिः कर्पूराख्योऽष्टमो जज्ञे ॥१५९॥ सज्ज्ञानादित्रितया-राधनवशतो यथार्थयन्नाम । श्रीमानुत्तमविजयो, नवमो जातोऽनगारेशः ॥१६०॥ पट्टावलीयमिति वीरविभोर्वरेण्या, दृब्धा मया तनुधियाऽपि गुरोः प्रसादात् । अन्तःस्थितोऽपि लघु तारयतीह वायुः, किं नो दृतिं निरवधि जलधिं जगत्याम् ॥१६१॥
॥ इति प्रथमः सर्गः ॥
104
विविध हैम रचना समुच्चय