________________
विदुषा येन महार्थाः, सूक्तावल्यादयः कृता ग्रन्थाः । शतमा व्यरचि 'नमो-दुर्वारराग' सुपद्यस्य ॥८२॥ यत्सान्निध्येऽभूवन्-जिनप्रतिष्ठामहाः खपञ्च(५०)मिताः । विजयप्रशस्तिकाव्ये, वर्णितमस्याऽस्ति सच्चरितम् ॥८३॥ स्वरिते यस्मिन् सूरौ, समभूत्सङ्घद्वयं तपागच्छे । श्रीदेवसूरनामा, तथाऽऽणसूराभिधानश्च ॥८४॥ श्रीविजयदेवसूरिर्गुरुरिव विज्ञो बभूव तत्पट्टे । यो निजजननीसहितो, व्रतमादाद्धायने नवमे ॥८५॥ यनिरुपमगुणतुष्टः साहिजहाँगीरसंज्ञनृपवर्यः । प्रादात्प्रवचनसंसदि, यस्मै हि 'महातपा बिरुदम् ॥८६॥ श्रीस्तम्भाभिधतीर्थे , यत्सूरिपदप्रदानपरममहे । श्रीमल्लसाधुमुख्यैः, 'ख-शरसहस्रं धनं व्ययितम् ॥८७॥ यद्वचनामृतसिक्ता, राणकजगसिंहचित्तधर्मलता । सुषुवे जीवाहिंसा-गुरुभक्तिमुखानि सुफलानि ॥८॥ प्रातिष्ठिपद् विशाला, यो जिनमूर्तीरनेकविषयेषु । सम्प्रत्यपि या भविनां, प्रमोदयन्ति द्रुतं चेतः ॥८९॥ निर्विकृति विकृतिं य-स्तत्याज समाञ्च भक्तगृहभिक्षाम् । आजीवनमुपयुक्तः, संयमयोगेषु सर्वेषु ॥१०॥ श्रीवीरविजयसंज्ञ, पण्डितवयं बिजापुरे नगरे । यो विधुखर्षिसुधांशौ, वर्षे पंन्यासमातेने ॥११॥ उन्नाभिधानपुर्या-मष्टमभक्तो जगाम यः स्वर्गम् । देवानन्दाज्ज्ञेयं, तच्चरितं विजयदेवमाहात्म्यात् ॥९२॥ (अ.कुलकम्)
१. पञ्चाशत्सहस्रम् ।
98
विविध हैम रचना समुच्चय