________________
अष्टादशपापस्थानकालोचना मायामिथ्यात्वशल्याख्यं, पापस्थानकमन्तिमम् । प्रोक्तं सर्वेभ्य एवेदं, पापस्थानेभ्य उन्नतम् ॥१३॥ मिथ्यात्वं चेद् वृथा सर्वं, चारित्राराधनादिकम् । अपि किञ्चित्फलायाऽलं, न स्यात्तप्तं चिरं तपः ॥१४॥ इदं हि परमं शस्त्रं, परः शत्रुः परं तमः । दुःखं दैन्यं च दौर्भाग्यं, दारिद्रयं चाऽप्यदः परम् ॥१५॥ यथा शस्त्री बलिष्ठोऽपि, नाऽन्धः परचमू जयेत् । न मिथ्यादृक् तथा त्यागी, कुरुते कर्मनिर्जराम् ॥१६॥ एकविंशतिमिथ्यात्वं, त्यक्त्वा यो गुरुमर्चयेत् । सम्यक्त्वशालिनस्तस्य, कृतं तपोव्रतादिकम् ॥१७॥ येनाऽद्यावधि संसारे, जन्मरुङ्मृत्युभीषणे । भ्रामं भ्रामं न निर्विण्ण-स्तन्मिथ्यात्वं त्यजाम्यहम् ॥९८॥ मनसा कर्मणा वाचा, मिथ्यात्वप्रेरितेन यत् । भवे भवे कृतं पापं, तन्मुधा मम जायताम् ॥१९॥ अष्टादशैवमालोच्य, पापस्थानानि भावतः । जीवा निहत्य कर्माणि, प्राप्नुयुः परमं पदम् ॥१०॥
अथ प्रशस्तिः श्रीतीर्थनाथैरपि पूजिताय, भव्यैनितान्तं किल कामिताय । सर्वातिगानन्दसुसाधनाय, नमो नमः श्रीजिनशासनाय ॥१॥ स गोडिपार्थो जयताज्जगत्यां, सर्वार्थसंसिद्धिसुरद्रुकल्पः । समुल्लसद्भक्तिभरेण भव्या, नित्यं विभुं यं परिपूजयन्ति ॥२॥ शरच्छशाङ्कांशुसमुज्ज्वलेन, येन स्ववृत्तेन दिशो दशाऽपि । विद्योतिताः सूरिपुरन्दरः स, बभूव पूज्यो गुरुनेमिसूरिः ॥३॥
विविध हैम रचना समुच्चय
86