________________
५६
दशवैकालिकं-टीकात्रिकयुतम् ____ अहावरे पंचमे भंते महव्वए परिग्गहाओ वेरमणं, सव्वं भंते परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गह परिगिणहिज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिगिण्हते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, कारणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि | पंचमे भंते महव्वए उवडिओ मि सव्वाओ परिग्गहाओ वेरमणं ।।५।। (सू०४.७)
(ति.) पञ्चममाह-अहावरे पंचमे... अर्थः प्राग्वत् । उक्तं पञ्चमं महाव्रतम्,
(स.) साम्प्रतं पञ्चमं महाव्रत (मुच्यते) माह-अहावरे इति-अथापरस्मिन् पञ्चमे हे भदन्त ! महाव्रते परिग्रहाद् विरमणं. सर्वं हे भदन्तं ! परिग्रहं प्रत्याख्यामीति पूर्ववत्, तद्यथा-नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामि. इत्येतद्यावज्जीवमित्यादि च व्याख्यानं च पूर्ववत्. ५. उक्तं च पञ्चमं महाव्रतम् ।।
(सु.) इदानीं पञ्चममाह-'अहावरे' इत्यादि, अथापरस्मिन् पञ्चमे भदन्त ! महाव्रते परिग्रहाद् विरमणं, सर्वं भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत्, तद्यथाअल्पं वेत्यादि अवयवव्याख्याऽपि पूर्ववदेव, 'नेव सयं परिग्गहं परिगेण्हेज्जा' नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रहं परिग्राहयामि, परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ७। उक्तं पञ्चमं महाव्रतम् ।।
अहावरे छटे भंते ! वए राईभोयणाओ वेरमणं, सव्वं भंते ! राईभोयणं पच्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजिज्जा, नेवन्नेहिं राई भुंजाविज्जा, राई भुंजते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, काएणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि । छटे भंते ! वए उवडिओमि सव्वाओ राईभोअणाओ वेरमणं ।।६।। (सू.४.८)
१. छठे भं. १.४.६.१२ ।।