________________
४१.
चतुर्थम् अध्ययनम्
अत्राह पर:-यद्येवं जीवपिण्डरूपा पृथ्वी ततस्तत्रोच्चारादिकरणे साधूनामहिंसकत्वानुपपत्तिः ।
अत्रोत्तरम्-शस्त्रपरिणता[पृथिवीं] विना पृथ्वी चित्तवती । शस्त्राणि चास्याःअनिला-ऽनल-स्नेहा-ऽऽम्ला-ऽऽलवणादीनि । एवं परिणतपृथ्व्यामुच्चारादिकरणेऽपि साधूनाम-हिंसकत्वम्-इत्यागमः । अनुमानमप्यत्र-सात्मका विद्रुमलवणोपलाद्या, पृथ्वीसमान-जातीयाङ्कुरोत्पत्त्युपलम्भात् भ्रूणमांसाङ्कुरवत् । एवमागमोपपत्तिभ्यां व्यवस्थितं पृथ्वीकायिकानां जीवत्वम् ।
उक्तं च - आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणं । 'अतीन्द्रियाणामर्थानां, सद्भावप्रतिपादने ||१|| आगमो ह्याप्तवचन-माप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धत्वसम्भवात् ।।२।। [ ]
एवमप्-तेजो-वायु-वनस्पतिसूत्राण्यापि व्याख्येयानि । अनुमानान्यपि चैवम्-सात्मकं जलं भूमिखननाऽभ्रतलतः स्वभावेन सम्भवात्, दर्दुरकाोहिकादिवत् । सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालवत् । सात्मकः पवनः, अपराप्रेरिततिर्यग्-नियमितदिग्गमनात्, गोवत् । सात्मकास्तरवः, सर्वत्वगपहरणे मरणात्, गर्दभादिवत् ।
(स.) विप्रतिपत्ति निरासार्थं पुनराह – 'पुढवी चित्तमंतमक्खाया' पृथिवी चित्तं च जीवलक्षणं, तदस्या अस्तीति चित्तवती सजीवेत्यर्थः 'पाठान्तरं वा -'पुढवी चित्तमत्तमक्खाया,' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रं, पृथिवी चित्तमात्रा स्तोकचित्ता इत्यर्थः. तथा च प्रबलमोहोदयात् सर्वजघन्यं चैतन्यमेकेन्द्रियाणां, तदधिकं द्वीन्द्रियाणामिति. आख्याता सर्वज्ञेन कथिता, किंविशिष्टा पृथिवी ? अनेकजीवा अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा, यथा-वैदिकानां 'पृथ्वी देवता' इत्येवमादिवचनप्रामाण्यादिति. तथानेकजीवापि कैश्चिदेकभूतात्मापेक्षया मन्यते. यदाहुरेके
"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् १. १. केवलिगम्यानामर्थानाम १०टि. ।। २.०ङकी.७.९ ।।