________________
तृतीयम् अध्ययनम्
( ति . ) किं तद् अनाचीर्णम् इति ? आह उद्देशनं साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, तत्रोद्देशे भवमौद्देशिकम् - द्वितीयोद्गम- दोषः । अथवा, उद्देशेन साधुसङ्कल्पेन यत् पचनादिनिर्वृत्तं तदौद्देशिकम् - आधाकर्मिकमप्युच्यते । क्रयणं क्रीतं भावे क्तः, तेन क्रयणेन कृतम् । साध्वर्थं गृहीतं वस्त्रादि क्रीतकृतम् । नित्यं - नित्यपिण्डं, आमन्त्रितस्य साधोः नित्यं तावत्प्रमाण - पिण्डग्रहणम् । अभिहृतानि चस्वग्रामादेः साध्वर्थमानीतानि चः समुच्चये । रात्रिभक्तम् - नाम दिवांगृहीतं रात्रौ भुक्तं, “रात्रौ गृहीतं दिवा भुक्तं, रात्रौ गृहीतं रात्रौ भुक्तं, "दिवा गृहीतं रात्रिं परिवास्य दिवा भुक्तमिति चतुर्विधम् । स्नानं अपानशौचं विना मुखक्षालनाद्यपि देशतः स्नानं, सर्वतः स्नानं तु सर्वाङ्गक्षालनम् । गन्धः - कर्पूरादिवासः । माल्यम् - पुष्पमालादि । वीजनम्-घर्मादौ तालवृन्तादिना । रायभत्ते इत्यादावेकारः "अत एत् सौ पुंसि मागध्याम्" [सि॰ सू. ८.४.२८७] इति वचनात् । दोषश्चौद्देशिकादिष्वारम्भप्रवर्तनादिः ।।३.२।।
3
-
-
-
२३
(स.) सांप्रतं यत् पूर्वोक्तमनाचरितं, तदेव आह – उद्देसियमिति - साधुमुद्दिश्यारम्भेण भवमौद्देशिकं-क्रयणं साध्वादिनिमित्तं क्रीतं तेन कृतं निर्वर्तितं क्रीतकृतं. नियागमामंत्रितस्य पिण्डस्य ग्रहणं. अभिहडं स्वकीयग्रामादेः साधुनिमित्तमभिमुख-मानीतमभ्याहृतं बहुवचनं स्वग्राम-परग्रामनिशीथादिभेदख्यापनार्थं रात्रिभुक्तं रात्रिभोजनं, दिवसगृहीतं दिवसभुक्तं रात्रौ सन्निधिरक्षणेन, दिवसगृहीतं रात्रिभुक्तं, रात्रौ गृहीतं दिवसभुक्तं, रात्रौ गृहीतं रात्रौ भुक्तम्, इति भेदचतुष्टयलक्षणं, स्नानं देश- सर्वभेदभिन्नं तत्र देशस्नानं शौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि सर्वस्नानं तु प्रतीतमेव. गन्धमाल्यं च गन्धग्रहणात् कोष्टपुटादिपरिग्रहः माल्यग्रहणाच्च ग्रथितवेष्टितादेर्माल्यस्य परिग्रहः. वीजनमुष्णकाले तालवृन्तादिना, इदमनाचरितं. दोषाश्चेहारम्भप्रवर्तनादयः स्वयं बुद्ध्या वाच्याः. ।।३.२ ।। (सु.) साम्प्रतं यदनाचरितं तदाह 'उद्देसिय 'मिति उद्देशनं - साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, उद्देशे भवमौद्देशिकं १, क्रयणं क्रीतं, साध्वादिनिमित्तमिति गम्यते, तेन कृतं-निर्वर्त्तितं 'क्रीतकृतं' २, नियागमित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य ३, 'अभिहडाणि' इति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहृतं, बहुवचनं स्वग्रामपरग्रामनिशीथादि - भेदख्यापनार्थं ४, 'रात्रिभक्तं'-रात्रिभोजनं दिवसगृहीत
१. ०मित्यु. ६.८-१० ।। २. ०न्ध. १.२.१० ।।