________________
१ चूलिका - रतिवाक्या
३६१
1
पावाणं चेत्यादि, पापानां च अपुण्यरूपाणां चशब्दात् पुण्यरूपाणां च खलु भोः ! कृतानां कर्म्मणां, खलुशब्दः कारितानुमतविशेषणार्थः, भो इति शिष्यामन्त्रणे, कृतानांमनो-वाक्-काय-योगैरोघतो निर्वर्त्तितानां कर्मणां ज्ञानावरणीयाद्यसातावेदनीयादीनां, प्राक्-पूर्वमन्यजन्मसु दुश्चरितानां प्रमादकषायज - दुश्चरितजनितानि दुश्चरितानि कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं दुष्पराक्रान्तानांमिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात् इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि तु वध - बन्धनादीनि तदमीषां एवंभूतानां कर्मणां वेदयित्वाऽनुभूय, फलमिति वाक्यशेषः, किं ?, मोक्षो भवति - प्रधानपुरुषार्थो भवति, नास्त्यवेदयित्वा - न भवति अननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह-इष्यते च स्वल्पकर्मोपेतानां, कैश्चित् सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा-अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिक - शुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवद्, अन्यनिमित्तमुपक्रमेणापरिक्लेशमित्यतस्तपोऽनुष्ठानमेव श्रेय इति न किञ्चिद्गृहाश्रमेणेति संप्रत्यु - पेक्षितव्यभित्यष्टादशं पदं भवति - अष्टादशं स्थानं भवति ।। १८ ।।
भवइ य इत्थ सिलोगो --
जया चयइ (ई) धम्मं, अणज्जो भोगकारणा ।
से तत्थ मुच्छिए बाले, आयइं नावबुज्झइ ।। चू.१.१ ।।
(ति.) भवति चात्र श्लोकः- तत्र अद्यश्लोकः इह जात्या एक वचनं, ततश्चोक्तायुक्तसङ्गहपरा जातिरिति [जया-] यदा- अष्टादशसु व्यावर्तनकारणेषु सत्स्वपि त्यजति । धर्मम्-चारित्रलक्षणम् । अनार्य इव, अनार्यः- म्लेच्छचेष्टितः । भोगकारणात् भोगनिमित्तम् । स-धर्मत्यागी । तत्र-भोगेषु । मूर्च्छितः - गृद्धः । बालः - अज्ञः । आयतिम् - आगामिकालम् । नावबुध्यते ।।चू.१.१.।।
(स.) भवति चात्र श्लोकः अत्र' इत्यष्टादशस्थानानां संबन्धे, उक्ता-ऽनुक्तसङ्ग्रहपर