SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३५० दशवकालिकं-टीकात्रिकयुतम् स्थितात्मा अत्यन्तं सुस्थितः, इति ब्रवीमीति पूर्ववत्. ।।१०.२१ ।। इति श्रीदशवैकालिकशब्दार्थवृत्तौ सभिक्षुनामकं दशममध्ययनं समाप्तम् (सु.) भिक्षुभावफमाह-तं देह...इति, तं देहवासमित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासम्, अशुचिं शुक्रशोणितोद्भवत्वादिना, अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुबन्धपरित्यागेन, क ? इत्याह-नित्यहिते-मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा-अत्यन्तसुस्थितः, स चैवंभूतश्छित्त्वा जातिमरणस्य संसारस्य, बन्धनंकारणम्, उपैति-सामीप्येन गच्छति, भिक्षुः-यतिः, अपुनरागमां नित्यां जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगतिम् ||१०.२१।। ब्रवीमीति पूर्ववत् ।। इति सुमति. वृत्तौ व्याख्यातं सभिक्ष्वध्ययनम् १० ।। ।। सभिक्ष्वध्ययनटीका समाप्ता ।।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy