SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५६ दशवैकालिकं-टीकात्रिकयुतम् धुवं च पडिलेहित्ता(ज्जा), जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च, संथारं अदुवाऽऽसणं ।।८.१७ ।। (ति.) तथा ध्रुवम-नित्यं यथोक्तकालम् । योगसा-सति काययोगसामर्थ्ये । पात्र-कम्बलम्-पात्रग्रहणेऽन्यत्रोपधिकम्बलग्रहणात् शेषोपधिं च प्रत्युपेक्षेत । शय्याम्वसतिं द्विकालं त्रिकालं वा । उच्चारभूमि, च चकारात् प्रश्र(स्र)वणभूमिं कालभूमिं च। सन्ध्यायां संस्तारकम् अथवा आसनं पादप्रोच्छनं काष्ठासनं वा ।।८.१७।। (स.) पुनः साधुः किं कुर्यात् ? इत्याह-धुवं... इति-ध्रुवं च नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत, केन ? सिद्धान्तविधिना, क्व सति ? योगे सति सामर्थ्य सति, किं प्रत्युपेक्षेत इत्याह-पात्रकम्बलं, पात्रग्रहणादलाबु ! दारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णा-सूत्रमयपरिग्रहः, तथा शय्यां वसतिं द्विकालं त्रिकालमुच्चारभुवं चाऽनापातवदादि स्थण्डिलं, तथासनमपवादेन गृहीतं पीठफलकादि साधुः सर्वं यतनया प्रत्युपेक्षेतेत्यर्थः. ।।८.१७ ।। (सु.) तथा-धुवं इति, तथा ध्रुवं च-नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिंस्तत्प्रत्युपेक्षेत सिद्धान्तविधिना, योगे सति सामर्थ्य अन्यूनातिरिक्तं, किं तदित्याह-पात्र-कम्बलं, पात्रग्रहणादलाबु-दारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा शय्यां-वसतिं द्विकालं त्रिकालं च, उच्चारभुवं च-अनापातवदादि स्थंडिलं तथा संस्तारकं-तृणमयादिरूपं, अथवाऽऽसनं-अपवादगृहीतं पीठकादि प्रत्युपेक्षेतेति ।।८.१७ ।। उच्चारं पासवणं खेलं, सिंघाणजल्लियं । फासुयं पडिलेहित्ता, परिठ्ठाविज्जा संजए ।।८.१८ ।। (ति.) तथा-[उचारं-इति] स्पष्टः । नवरम् । फासुयं ति-प्रासुकं स्थण्डिलं प्रत्युपेक्ष्य ||८.१८।। (स.) पुनः साधुः किं कुर्यादित्याह-उच्चारं'इति-संयतः साधुरेतानि परिष्ठापयेदुत्सृजेत्, किं कृत्वा ? प्रासुकं, स्थण्डिलमिति शेषः, प्रत्युपेक्ष्य एतानि कानि ? १. टीकासु 'प्रत्युपेक्षेत' इत्यर्थो वर्तते, अतः पडिलेहिज्जा’ पाठोऽत्र साधुः ।। तथाऽन्यत्र पडिलेहिज्जा' इति मुद्रितः |
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy