SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १४० दशवैकालिकं-टीकात्रिकयुतम् संदोहं मोक्षफलदायकं जैनधर्म, ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति | निशम्य तद्भाषितम्-अहो एष धर्मः सर्वदुःखमोक्षसाधक इति निश्चित्य, विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो, राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजीवी इति ।।५.१००।। ।। इति पिण्डैषणाध्ययनस्य प्रथमोद्देशकः ५-१ ।। EN
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy