________________
११३
पञ्चमम् अध्ययनम्
तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.५२ ।।
असणं पाणगं वा वि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ।।५.१.५३।। (ति.) श्रमणाः-निर्ग्रन्थ-शाक्यादयः ।।५.५३ ।। तं भवे भत्तपाणं तु, संजयाण अकप्पियं । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.१.५४।।
(ति.) [तं...] दानार्थं पुण्यार्थं श्रमणार्थं प्रकृते-आरम्भे साधूनां गृह्णताम् आरम्भसंविभागो दोषः । वनीपकार्थं प्रकृते त्वन्तरायः । अतस्तदादाननिषेधः ।।५.४९५.५४।।
(स.) असणं इत्यादि पूर्ववत्, पुनः कीदृशं न गृह्णीयात् ? - इत्याह-तं भवे इतिसाधुः पुण्यार्थं प्रकृतं न गृह्णीयात्, कोऽर्थः ? साधुवादानङ्गीकारेण यत्पुण्यार्थं प्रकृतं, ।।५.४९-५०।।
असणं'इति-वनीपकार्थं, वनीपकाः कृपणाः, ५१-५२ शेषं व्याख्यानं पूर्ववत्.। पुनः कीदृशं न गृह्णीयादित्याह
असणमिति-साधुः श्रमणार्थं प्रकृतमशनादि न गृह्णीयात्, श्रमणा निर्ग्रन्थाः शाक्यादयस्तन्निमित्तं कृतं, शेषं व्याख्यानं पूर्ववत्. ।।५.५३ ।।
पुनः कीदृशं न गृह्णीयादित्याह-तं भवे इति-स्पष्टम् ।।५.५४ ।। (सु.) 'असणंति, एवं पुण्यार्थं प्रकृतमिदं, पुण्यार्थं प्रकृतं नाम साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृतमिति ।।५.४९-५०।।
एवं वनीपकार्थं वनीपका-कृपणाः ।।५.५१।। एवं श्रमणार्थमिति, श्रमणा-निर्ग्रथाः, शाक्यादयः ||५.५३।। अस्य निषेधः पूर्ववत् ।।५.५४ ।।