________________
श्री तिलकाचार्य-समयसुंदरगणि-सुमतिसाधुसूरि
विरचित टीकात्रिकयुतम् ।
श्री दशवकालिक सूत्रम्
प्रथमं अध्ययनम् द्रुमपुष्पिका)
द्वितीयं अध्ययनं श्रामण्यपूर्वकम्
तृतीयं अध्ययनं क्षुल्लिकाचारकथा ।
TOOOO
उपकारापाण्यवान काकाकाकाकणगावागावण्यवान कापण्यापनापशाखामकर
६
चतुर्थं अध्ययनं षड्जीवनिकायिका )
पञ्चमं अध्ययनं पिण्डैषणा
श
षष्ठं अध्ययनं महाचारकथा ।
। सप्तमं अध्ययन-वाक्यशुद्धि
श्री दशबैकालिक
सूत्रम्
अष्टमम् आचारप्रणिध्यध्यययनम् )
* नवमं अध्ययन-विनयसमाधिः ।
A
COOOOM प्रथमा रतिवाक्या चूलिका
द्वितीया विविक्तचर्या चूलिका 0
दशमं अध्ययनं-सभिक्षु ।
O
: संशोधक: पू.आ.श्री जिनप्रभसूविजी शिष्यरत्न पू.मुनिराजश्री तत्त्वप्रविजयजी गणिवर