________________
४२
त्रागच्छत्श्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव, साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव, तथा सर्वेषां श्रुतधर्मादाचार्योपाध्यायसाधूनामुपरि प्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषुअष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामीत्यर्थः ॥ ५२ ॥
यच्चोक्तं-'अन्नेसु अ पावेसु'त्ति तदेव व्यक्तीकतु - माह-अन्येष्वपि जीवेषु-तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभिन्नेषु मैत्रीकारुण्यमाध्यस्थ्यानि विधेयतया गोचरोविषयो येषां ते तथा तेषु कृतं-निष्पादितं 'परिआवणाइ'त्ति परितापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किपि दुःख-कष्टं कृतमिदानी तदपि पापं गर्हामि-जुगुप्साम्यालोचयामीतियावत् ॥ ५३ ।।
अथोपसंहारमाह-यत्किश्चित् पापं कृत्यं मनोवाकायै रागद्वेषमोहाज्ञानवशात् कृतकारितानुमतिभिराचरितं-विहितं धर्मस्य-जिनधर्मस्य विरुद्धं-प्रतिकूलं अत एवाशुद्धं-सदोषं सर्वसमस्तमपि तत्पापं गर्हामि-अपुनःकरणेनाङ्गीकरोमि-गुरुसनिधावालोचयामि ।। ५४ ।।
उक्तो दुष्कृतगर्हारूपो द्वितीयोऽधिकारः, अधुना सुकृतानुमोदनारूपं तृतीयाधिकारमाह